Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
एतद्गाथाया मूलतया कल्पितेष्वपि तीर्थोद्गारादिष्वदर्शनात् , नहि निर्मूलमालम्बनं समालम्ब्य पाठान्तरकरणसमुद्यतो न हास्यास्पदं, न च जिनप्रभाचारप्येषा समालम्बिता इति वाच्यं, तत्पूर्ववत्तिकल्पविषमपदनिरुक्तकृद्विनयेन्दुसूरिकृतं "वायणंतरे पुण नवसयतेणउएणं" इत्येतत्पदव्याख्यानमुपजीव्य तैस्तत्पदव्याख्याने तथैव "तेणउयणवसएहि" इत्यादिगाथाकदम्बकस्य लिखितत्वात् , नहि निरुक्तकारेण तद्ग्रन्थेष्वेताः गाथाः उपलब्धा भविष्यन्तीति वाच्यं, तथा सति तत्पूर्वकालवर्तिभिर्गीतार्थः श्रीदेवसूरिभिश्चतुःषष्ट्यधिकैकादशशतवर्ष विहितजीवानुशासनवृत्तौ पञ्चदश्यां पाक्षिकाणि पूर्वोद्दिष्टनीत्या नोद्दिष्टानि भवेयुः, ततः श्रीहेमाचार्यगुरुभिः स्थानाख्यग्रन्थकारैरपि किञ्चिसमधिकैकादशशतवर्षवर्तिभिः स्वग्रन्थे तथैव पाठो ग्रथितो, न दूष्यश्चाय, तेषामपि तत्समयवतिसर्वस्वसमयदर्शिखात् , नह्येतस्य तदद्रष्टत्वेऽपि निरुक्तकारस्य तद्दष्टत्वं भविष्यतीति वाच्यं, तथा सति तदुक्त तेणउयनवसरहि,समइकतेहि वद्धमाणाओ। पज्जोसवणचउत्थी, कालगसूरिहिं | तो ठविया ॥"इति गाथां "वायणंतरे पुण नवसयतेण उएणं इइ दीसइ"इति कल्पाध्ययनसत्कपदव्याख्यानव्यतिकरे कल्पकिरणावल्यां | निशीथचूर्णिनिदर्शनदर्शनेन किमिति तत्कर्ता निषेधितवान् ?, एतद्गाथायाः दुष्टत्वे विनयेन्दुस्रेस्तद्दृष्टतीर्थोद्गारादेरपि स्वमुखेनैव दुष्टत्वं स्पष्टीकृतमिति समायातोऽयमितो दुस्तटीतो व्याघ्र' इति न्यायः, तस्मात्यज तद्गाथानां तद्ग्रन्थेषु तेषां दर्शित्वं त्यज वा "नवसयतेणउएण" इति गाथायां दुष्टखाभिसन्धिमिति प्रतिबन्दी, न च भवतोऽपि "सालाहणेण रप्णा"इति गाथाया अनङ्गीकारेण "नवसयतेणउएणं" इति गाथोक्ताङ्गीकारेण च समानेयं प्रतिबन्दीति वाच्यं, नास्माभिः “सालाहणेणे"ति गाथा सर्वतो निषिध्यते, किन्तु नहि निर्मूलमायया गाथया पाठान्तरकरणं युक्तमित्युक्तं, एतन्मूलन्तु "विक्रमार्कात्सपञ्चाशच्छतत्रयीमितवर्षे चतुर्दशीपक्षो बभूवे”ति केषुचिज्जूर्णपट्टावलीपत्रेघृपलभ्यते, ततश्चैता गाथाः केनचित्तत्पक्षीयेण गीतार्थेन कृता इति विभाव्यते, "चउमासगपडिक्कमणं पख्खियदियहमी"ति वाक्येन साकं
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210