Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
सभोगि भासिततर्नु ततानुनमानम् ।२। इक्ष्वाकुवंशसुभदं सुभदन्तमीशं, संवीतसंयमधुरं मधुरं दमीशम् । वन्दे ५दिताऽऽ(शु)सु (?)प्रभवं प्रभवं गमानां, निर्नाशिताऽऽघतमसं* तमऽसङ्गमानाम् ॥३॥ वन्दे जिनं नवरदं वरदं जनानां दुर्दान्तदान्तकरणं करणं धनानाम् । सत्पादनम्रविबुध विबुधं सुशीलं१०, वामाऽङ्गजं हि सुपदं सुपदं सुनीलम् ।४। इत्थं मयाऽत्र विहितं विहितं तवेश !, स्तोत्रं ११विचित्रपरमं परमगलेशा ! । सौख्यानि मे वितनुताऽतनुताऽऽत्तशस्य !, देवेन्द्रसद्गजयशो 'जयसोम'कस्य ।। इति श्रीपार्श्वजिनस्तवनम् ।
भविकभावुकसङ्गमकारकं, सकलशास्त्रलताजलदायकम् । जलदवर्णधरं हरिणाङ्कितं, नमत पार्श्वजिनं तिमिरीस्थितम् ।। प्रबलमोहतमस्तपन प्रभं, मुमतिचित्रशिखण्डिजी सन्निभम् । मदनपङ्ककदं मुगुणान्वितं, नमता। विदलिताशुभकर्ममतङ्गजं, प्रणमितेश्वरमस्तपतङ्गजम् । नवकनिर्जरपङ्कजपत्रितं, नमत०।३।अधरकान्तिविनिर्जितविद्रुम१५, शमधरं शिवमार्गवरद्रुमम् । इरिवराशनसंस्थित मऽर्चितं, नमत०४॥ श्रीमत्पार्श्वजिनेन्द्रमिन्दुसदृशाऽऽस्य तापपापापहं, ऐक्ष्वाकान्वयनिर्मलाम्बुधिनिशानाथं नमस्याम्यहम् । देवेन्द्राऽमरमौलिमौलिशिखरश्रेणिप्रकाशिक्रम, कल्याणं 'जयसोम'सेवकमुनेः श्रीपार्श्वकल्पद्रुमम ।। इति श्रीतिमिरीग्रामस्थपार्श्वनाथस्तवनम् ।
देववंदन देवेंद्रे कयु, श्रीवीर विप्रकुले जाण । गर्भ पुरुषोत्तम शक्रस्तवे, न गर्भ नीच अकल्याण ।। आषादि सुदि छठे गर्भाधाने, सूरि हरिभद्रे कल्याण । अभयदेवसूरि श्रेयः कडं, न विप्रकुले अकल्याण ।२। न आवे आव्या गोत्र कर्मथी, श्री वीर | ब्राह्मणी कूख । अवतरिया क्षत्रिकुंडे प्रभु, त्रिशला राणीनी कूख ॥३॥ ते आसोज वदि तेरसे, मान्यु त्रिशलाए कल्याण । फल वीरे विप नीच
१ ततः-वि(स्तृतः नु) -क्षुम्नं मा(न)-मतं । २ सुष्टु भदन्त-पूज्यं । ३ संवीता संयमधूर्ये(न तं)। ४ मनोहरं । ५ दित-श्छिन्नः आशु-क्षिप्रं प्रकर्षेण भवः-संसारो येन । ६ सदृशपाठानां । (0)श्वऽपतमज्ञाने । ७ अतिशयेन कारण। ८ देवं । ९ पण्डितं । १० शीलवतं । ११ वि-विशेषेण (चित्रं-अभूत, परम (प्रधान)। १२ पराणि-प्रकृष्टानि यानि | मङ्गलानि तेषामीशः। १३ सूर्य । १४ बृहस्पति । १५ प्रवालकं । १६ हरिवराशनः-सिंहासनस्तत्र स्थित।
K
Loading... Page Navigation 1 ... 207 208 209 210