Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
पौषधपत्रिंशिका ॥३०॥
श्री जिन स्तोत्र
सन्नाक वासद फसगरजःसमीरं, वय३ जनाऽचमऽजरं वरसारधीरम् ।४। एवं भया विपुलहारविचित्रचित्र-स्तोत्रेण पार्थजिनपो जनपस्तुतोऽयम् । भक्त्या दयातिलकभूषितभालदेशः, सौख्यं ददातु 'जयसोम'मुनेजिनेशः ।। इति श्रीपार्श्वनाथस्तवं हारचित्रमयम् ।
लसत्पङ्कजाऽऽमोदनिश्वाससारं, ससारं सुरेन्द्रोल्लसच्छ्रीविसारम् । विसारं मुखाम्भोनिधौ सद्विजेशं, द्विजैशं कुकर्माहिभङ्गे जने शम् ।११ जने शङ्करं पार्श्वनाथ मुराऽऽसं', सुराऽऽसङ्घसंस्तूयमाऽऽनाऽशिवासम् । शिवाऽऽसं हि कल्याणवल्लीपयोदं, पयो दन्तपंक्ति कृताऽनन्तमोदम्११२। तमोदं वरं पार्श्वनाथं विमाय१२, विमाऽऽयं१३ हितं संस्तुवेऽहं सदाऽऽऽयम् । सदा यं द्विजिह्वाङ्कितं तं वृषाङ्क १५, वृषाङ्क१६ महाकामनाशे सुनाकम्१७ ॥३। मुनाकस्थनाकिनजस्तूयमानं, यमानक्ष्यमभ्राऽऽरवं तं सदानम् । सदानन्दकारं खगश्रीसमानं, समानं१८ नतपत्नलक्ष्मीवितानम्।४। इत्थं विश्वप्रकाशिप्रबलपरलसज्झानसद्धयानधाम्नः, श्रीपार्श्वस्य प्रशस्तपृथुतरयशसः सौख्यद्वामनाम्नः। स्तोत्रं चक्रे विमुक्तग्रहणयुतमदः प्रोल्लसद्भोगभाजः, हर्पः प्रागभारभाव ज्जयशश'मुनिना रङ्गकृज्जैनराजः।। इति पार्श्वस्तवं शंखलाचित्रमयम् ।
सन्तोपशर्मसदनं१९ स(द)नन्धर सारं, दत्ताङ्गिमोक्षसुगतिं सुगति२१ सुसारम् । मेघोल्लसच्छविपदं विपदऽन्तकारं, सेवे २२मनःप्रभवसम्भवसङ्गवारम् ।। कैवल्यवल्लिकदर्भ २३ कदभन्ददारं२५, शाल२५त्रयोसहितसंहित२६सङ्ककारम् । नम्रामरेन्द्रभविक भविक२७ समानं२८,
१ स्वर्ग । २ कुत्सित । ३ वय-पूज्यं । ४ सह (र)या-लक्ष्म्या तप्तेत्येवं शीलः । ५ विस्तीर्णे । ६ विवभं ? (मत्स्य)। ७ सुष्ट राजिताऽऽशा-दिशो येन । ८ अशिवान्-उपद्रवान् असतीति । शिवे-मोक्षे असति-उपविशतीति। 10 दुग्धवत् । 1 हो । १२ विगतमाये । १३ वि-विशेषेण मा-लदमी-श्री तथा आयो-लाभो यस्मात् । १४ सन्छोभनं आ-समन्तादयो-भाग्य यस्य स । १५ वृषो-धर्म अङ्गोऽभिज्ञानं यस्य । १६ ईशं । १७ सिंहासनं । १८ पूजा। १९ गृह । २० सद्भिः-सज्जनः न है (१) नन्धः-नन्दनीयः, स चासौ सारख । २१ सच्छोभना गतिर्यस्य तं । २२ मनःप्रभव(स्य-कामस्य) सम्भव(स्थाने) योनौ सं(गं वारय)तीति तं। २३ कैवल्य ए(व)वलिः (कैवल्य)वहिस्तत्र(क-जलं ददातीति क(द)-मेघ इ(वभातीति ते । २४ ककुत्सितः योऽभन्दो-उमङ्गलस्तं दारयती(ति)। २५ गढ़। २६ सं-सम्यक्प्रकारेण हितं करोतीति । २७ भविक-कल्याणं यस्मात्त । २८ सह मानेन-पूजाप्रकारेण वर्तते यः।
॥३०॥
Loading... Page Navigation 1 ... 206 207 208 209 210