Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
समवायाङ्गे (१९ पत्रे), तवृत्तिः “पौषधोपवासे निरतः-आसक्तः पौषधोपचासनिरतः (यः): एविवस्य श्रावस्य चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः-पूर्वप्रतिमात्रयोपेतस्य अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादिचतुर्विध पौषध प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थी प्रतिमा भवतीति"तथा “पोसहत्ति-पोसहपडिमा तास्सरूवमिमं-पुत्वोइयपडिमजुओ, पालेइ जो पोसहं तु संपुण्णं । अमिचउद्दसाइसु, चउरो मासा चउत्थि सा ।। आइसद्दामो पुण्णिमाऽमावसाओ घेप्पति"इति पञ्चाशकचूणौं तद्वृत्तौ उपासकदशातौ च. तथा "होइ चउत्थी चउद्दसि, अमिमाइसु (दियहेसु) पवेमु”इत्यावश्यकबृहद् वृत्तौ (६४७ पत्रे) तच्चूणीं च, तथा “अमीमाइपवेसु, सम्म पोसहपालणं । सेसाणुष्ठाणजुत्तस्स, चउत्थी पडिमा इमा।। व्याख्या-'अष्टम्यादिपर्वसु' चतुर्दशीपूर्णिमाऽमावास्यालक्षणेषु"इति ठाणावृत्तौ, एवं सर्वत्र पर्वस्वेव पौषधग्रहणं प्रतिमापतिपन्नानां श्रुतधरैर्दर्शितं, तेषां च सावकाशत्वं सर्वसम्मतमेव, तथाच निरवकाशानामिव सावकाशानामपि पर्वस्वेव पौषधाङ्गीकार इत्यङ्गीकार्यमिति तात्पर्यार्थः । ननु यथा तृतीयश्रावतिमा प्रतिपन्नस्य श्रमगोपासकस्य सामायिकग्राहिणः श्रीसमवायाङ्गवृत्तौ (१९ पत्रे), "तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमे"ति वाक्यात् , तथोपासकदशावृत्तौ (१५ पत्रे) "वरदसणवयजुत्तो, सामाइयं कुणइ जोउ संज्झासु । उकेसेण तिमासं, एसा सामाइयपडिमा ।।"इति पाठाच श्रीमदभयदेवाचायः सन्ध्यासमये सामायिकग्रहणमादिष्ट, परमन्यदा तद्ग्रहणनिषेधाप्ररूपणेना निषिद्धमनुमत'मिनि न्यायादुक्तकालादन्यदाऽपि तत्करणं तेषां शास्त्रान्तरसम्मत्याऽनियततया अनुमतमेव, तथा नियमितदिनेषु तन्नयत्येनान्यदा तत्करणप्रतिषेधाश्रवणादन्यदिनेष्वप्यनियततया तदुपादेयमिति युक्तिं नियमितदिनान्यदिनेषु पौषधग्रहणनिषेधकशास्त्रसम्मतिप्रदर्शनेनापाकुनाह
तस्सावस्सयतत्तत्थ-सावगपण्णत्तिगंथवित्तीसु । पंचासगचुण्णीए, पइदिणकरणे निसेहो वि । ११ ।
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210