Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 171
________________ चा पुनरर्थं स च भिन्नक्रम, याच वीतभयाधीशितः श्राद्धस्य जनप्रप्त न प्ररूपितं गणधर णाए नंदस्स उदा-यणस्स पण्णत्तिए ण पण्णत्तं । जइवि य पव्वत्ति पयं, पयंपियं तहवि अन्नत्थ ।१२।। व्याख्या-यद्यपि चः पुनरर्थं स च भिन्नक्रमः, उदायनस्येत्यत्र योक्ष्यते, 'ज्ञाने'इति पदैकदेशे पदसमुदायोपचारात् ज्ञाताधर्मकथाङ्गे 'नन्दस्य' नन्दनाम्नो मणिकारश्रमणोपासकस्य 'उदायनस्य' च वीतभयाधीशितुः श्राद्धस्य 'प्रज्ञप्त्या'मिति। "एकदेशविकृल्पनन्यव"दिति न्यायेन व्याख्याप्रज्ञप्त्यामधिकारवशात्पौषधाधिकारे 'पर्व इति पदं पर्वप्ररूपकवर्णसमूहात्मकं 'न प्रज्ञप्त' न प्ररूपितं गणधररित्यध्याहारस्तथापि गीताथैस्तदभिप्रायानुवादकैः ‘प्रजलियत' कौलिकनलिकान्यायेन मध्यस्थपर्वपदस्याग्रेऽप्यभिसम्बन्धात् पर्वपदमत्रापि कर्मतया योज्य, 'अन्यत्र' ग्रन्थान्तरेष्विति गाथार्थः, भावार्थस्त्वयं-"तएणं नंदे मणियारसेही अण्णया गिम्हकालसमयंसि जेहामूलंसि मासंसि अट्ठमभत्तं पगिण्हति २ ता पोसहसालाए जाव विहरति" इति ज्ञाताधर्मकथायां त्रयोदशाध्ययने (१७८ पत्रे) यद्यपि 'पर्व' इति पदं नास्ति तथापि "पवदियहम्मि कम्मि, अहमभत्तं पगिहई गंदो। पोसहसालं पविसइ, पोसहमादाय वट्टइ य ।।" इति श्रावकमतिक्रमणचूणौं साशीत्येकादशशतमितवर्षविजयिश्रीविजयसिंहाचार्यकृतायां नन्दमणिकारस्य पर्वदिने एव पौषधमरूपणं, तथोदायनस्यापि “तएणं से उदायणे राया अण्णया कयाइ पोसहसालाए"इत्यादिवाक्योक्त्या प्रज्ञप्त्यां (६१८ पत्रे) यद्यपिपर्वपदं न प्रत्यपादि तथापि प्राकृतप्राकृतोत्तराध्ययनवृत्तौ "तएणं से उदायणे राया अण्णया कयाइ पोसहसालाए पोसहिए एगे अबीए पख्खियं पोसह पडिजागरमाणे विहरइ"इति वाक्येन पाक्षिकायां पर्वभूतायां पौषधः समुद्घोधितो बुधैः, एवमन्येष्वपि प्राक् प्रपश्चितशास्त्रेष्वन्वेष्यमिति, तथा च नन्दोदायनयोरपि उक्तग्रन्थES न्यायेन पवण्येव पौषधप्ररूपणं, किश्च न श्रुतं ? भवता धर्मकीन्युपाध्यायस्य “कइयावि पख्खियं, पोसई निवो लेइ वीयभयसामी। १ "भीमो भीमसेन-इति वदवयवे समुदायोपचारात् व्याख्याप्रज्ञप्त्यां" इति प्रत्यन्तरे ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210