Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
पौषधपविशिका
खरतर जर सोमीया
॥१४॥
सरिकृतपतिक्रमणसूत्रवृत्तौ, पौषधस्तु सामायिकावियुतः, तत्समाप्तौ च तस्यापि समाप्तेः, तेनैकदिनमेव पौषधोच्चारावस्थितिः, द्वितीयदिने तु | पुनरप्युचारे कृते एव स्यान्नेतरथेति दिक् ।१७। ननु कथमेवमवसितमिति मतिभ्रान्ति निरसिसिषुराह
देवसियाहोरत्तिय-रत्तियभेएहि पोसहो तिविहो । जं उच्चारेंति नवा-ऽहोरत्तदुगाइमाणेणं ।१८। व्याख्या-'जमि'ति यस्मात्कारणा'त्पौषधः' पौषधव्रतं 'दैवसिकाहोरात्रिकरात्रिकभेदेन' दिवसे भवो दैवसिक, अहश्च रात्रिश्च अहोरात्रं. अहोरात्रेण निवृत्तः अहोरात्रिका, रात्रौ भवो रात्रिक, देवसिकश्चाहोरात्रिकश्च रात्रिकश्च दैवसिकाहोरात्रिकरात्रिकास्ते च ते भेदाश्च ते तथा. तैत्रिविध उच्चारयन्ति सर्वेऽपीति शेषः, 'नवेति नैव 'अहोरात्रद्विकादिमानेन' अहोरात्रस्य छिकं अहोरात्रद्विकं, तदादियन्मानं तेन अहोरात्रद्विकादिमानेन, अयम्भावः-शास्त्रेऽपि पौषधे त्रैविध्यमेव, तथाहि-"पडिपुण्णं पोसह सम्म अणुपालेइ”त्ति-प्रतिपूर्ण इत्यहोरात्रं यावत्" इति तृतीयाङ्गे तृतीयाश्वासाधिकारे (२३७ पत्रे), अन्यत्राप्येतत्पदव्याख्यायामयमेवार्थः, तथा चोत्कृष्टपौषधस्याहोरात्रमानतैवोक्ता, तथा "पोसह दुहओ पख्खं, एगरायं न हावए" इत्यत्र “रात्रिग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात्" इत्युत्तराध्ययनवाक्यप्रामाण्याद्रात्रिपौषधस्यापि ग्रहणं सङ्ग्रहीत, एतत्पदापेक्षया सर्वगच्छव्यवस्थया दिवसपौषधग्रहणमपि ध्येय, एवश्च सर्वैर्गीतार्थदेवसिकादिभेदेन त्रिधा पौषधव्रतमुच्चार्यते, न च दिनद्वयादिप्रतिबद्धं तत्केनापि श्रुतेन बोध्यवे नापि केनापि साध्यते इति भावार्थः ॥१८॥ ननु साम्पतं पुरुषपरम्परया पौषधस्य युगपद्दिनद्वयत्रयाधुच्चार्यता नोपादेया तदानीन्तु तथा समुपादेया भविष्यतीति यद्भविष्यवाच्यं दूषयन्नाह
संपइ परंपराए, जइ जुगवं तं वयं न गहियव्वं । ता नूणं पव्वेचिय, पोसहगहणं मयं तस्स ।१९। व्याख्या-'साम्प्रतं' जीतव्यवहारव्यवहरणावसरे ‘परम्परया' पूर्वाचार्यादिक्रमेण तद्वत' प्रस्तावात्पौषधाख्य 'युगपदे'ककालं दिन
॥१४॥
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210