Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 178
________________ पौषधपर्तिशिका खरतर जयसोमीया मष्टमाङ्गीकारकतत्वं तस्येति चेन्न, तृतीयदिनेऽष्टमस्यागमेऽङ्गीक्रियमाणतया स्वीकारात्, तथाहि "तएगं से वरुणे णागण तुए अग्णया | कयाइ रायाभियोगेणं गणाभिओगेणं बलाभियोगेणं रहमुसलेण संगामे आणत्ते समाणे छठभत्तिए अहमभत्तं अणुवटेति, अहमभत्तं अणुवट्टेत्ता कोडुबियपुरिसे सद्दावेति" इत्यादि प्रज्ञप्त्यां सप्तमशते नवमो देश के (३२० पत्रे) तथा (१७१ पत्रे) "तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए इक्कारसवासपरियाए छठं छठेणं अणिख्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुत्वाणुपुष्विं चरमाणे गामाणुगाम दुइज्जमाणे जेणेव सुसुमारपुरे णगरे जेणेव असोगवणसंडे उज्जाणे जेणेव असोगवरपायवे जेणेव पुढविसिलावट्टए तेणेव | उवागच्छामि २त्ता असोगवरपायवस्स हेठा पुढविसिलावट्टयंसि अट्टमभत्तं पगिण्हामि, दोवि पाए साहट वग्धारियपाणी एगपोग्गलणि विद्वदिठी अणिमिसनयणे ईसीपम्भारगएणं कारणं अहापणिहितेहिं गत्तेहिं सबिंदिएहिं गुत्तहिं एगराइयं महापडिमं उवसंपज्जित्ता णं विहरामि" इति प्रज्ञप्तिसूत्रानुसारेण तृतीयदिने अष्टमग्रहणं, एकरात्रिकमहाप्रतिमायास्तु तथा विधेयतयैव सत्त्वमवसेयमिति, तथा "अण्णे भणंति-एवं चिंतेयचं-किं मए पञ्चख्खातवं ?, जइ आवस्सगमादियाणं जोगाणं सक्केति संध(संव)रणं काउं ता अभत्तहँ ववसति, असकेंतो पुरिमट्टायबिलेगट्ठाणं, असकेंतो निधिगइय, असकेंतो पोरुसिमाइ विभासा, अह चउत्थभत्तिओ छठे ववसइ छभत्तिभो अहममिच्चाइ विभासा" इत्यावश्यकचूणौं (उत्तरार्दै २६४ पृष्ठे) माभातिकमतिक्रमणाधिकारोऽपि विभाव्यः, तथा “जइ से आवस्सयमादिया जोगा न परिहायति. पारणगदिवसे एको वि घासो न लद्धो. ताहे छठं करेउ, छपारणे बत्तीसादि. जाव घासो वि न लद्धो ताहे अट्टमं करेउ" इति निशीथचूणौँ (मो० भ० लि. पु० ७७९ पत्रे) पञ्चदशोद्देशके, तथा "तमि पारणदिवसे सहा अलभ्भमाणे छठं करेउ, मा य अणेसणीयं भुंजउ" इति निशीथचूणौँ पीठिकायां च (शीभलिपु० ६८ पत्रे) ज्ञेयं, किश्च "अठमभत्तिए पोसह पडिजागरमाणे २ विहरति" ॥१५॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210