Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
२त्ता पोसहसालाए पोसहिए बंभयारी जाव पुत्वसंगतिय देवं मणसि करेमाणे २ चिति" इत्यादिरूपज्ञाताङ्गालापकेनाभयकुमारस्य यद्यपि पौषधशब्दप्रणयनमकारि तथापि पौषधशब्दो नात्र व्रतविशेषवाची, अकाळजलदवर्षणाशंसानुगतत्वेन मानसिकसावयवत्वान्न तदानीं स | सर्वसावधयोगव्यापाराभाववान् , नहि तेन विना पौषधवतं सर्वसुविहितसम्मत्या स्वात्मलाभ लभते, तथैहिकोपकारकारिपूर्वसङ्गतिकारस्मरणमपि न तत्र सङ्गतिमङ्गति, यतः १ "तम्मि कए पढइ. पोत्थयं वा वाएइ, धम्मज्झाणं वा झियायइ, जहा एए साहुगुणा अहं न समत्थो धारेउ, एवमाइ विभासा" इत्यावश्यकचूणिवाक्यादा-ध्यानं तस्य कर्तुं नोचितमिति सूचित, वृद्धधर्मध्यानमात्रस्यैव तत्पतिपद्यमानताया| मङ्गतयाऽऽम्नातात् , वर्षावर्षणाभिप्रायस्य चाऽऽर्तध्यानत्वं सर्वसिद्धमेव, स्थूलसर्वसावधव्यापारपरिहारवत्त्वं च तस्य सामायिकानुगतत्वात् , यदार्ष “सामाइयंमि य कए, गिहकज्जं जो विचिंतए मूढो। अट्टवसट्टोवगओ, निरत्ययं तस्स सामइयं ।१।” इति विभाव्य, अपरं तत्(ज्ञाता)सूत्रपदैकदेशविवरणेऽपि (३४ पत्रे) “पोसहसालाए पोसहिए ति-पौषधं' पर्वदिनानुष्ठानमुपवासादि तस्य 'शाला' गृहविशेषः पौषधशाला तस्यां 'पौषधिकस्य' कृतोपवासादेः" इत्यादिवाक्यादत्रोपवासस्यैव मुख्यतोपात्ता. न च "निख्खित्तसत्थमुसले” इत्यादिपदानि पौषधव्रतोदोधकानीति वाच्यं, तथा च सति "तएणं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमई सोचा निसम्म दोवतीए देवीए | रूवे य ३ मुच्छिए ४ दोवइए अज्झोववण्णे, जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता पोसहसालं जाव पुत्वसंगतियं देव" चेत्यादौ (पत्र२१४) ज्ञाताङ्गषोडशाध्ययनवाक्येऽपि भवत्परिभावितसर्वपदानां "जाव" पदेन सगृहीतत्वात् तस्यापि पौषधनतताऽऽपत्तिः स्यात् , न च तस्मिन् पौषधव्रतं कस्यापीष्टं, जिनधर्मवासनाया अपि तस्मिन्नभावात्, ननु “पोसह पारेइ"त्ति वाक्यादभयकुमाराधिकारे पौषधपदेन व्रतसम्भावना
१ "तोम्मुकमणि सुवष्णो पढतो पोत्थग वा वायंतो धम्मज्माणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्यो त्ति विभास।" इति मुद्रिताव०चू०उ० पृष्ठ ३०४ ।
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210