Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 185
________________ जा अहमं पुण्णं ।२।” ३२ पत्रे, इत्येतद्वाक्येन पौषधशब्दस्य वाचकत्वमष्टममात्र एव दर्शितं मन्तव्यं, न च प्रत्याख्यानपौषधादीनां तस्मिन्नसत्वेऽङ्गीक्रियमाणे कथमष्टमत्वमस्यापादितमिति वाच्यं, प्रत्याख्यानं विनाऽपि दिनद्वयोपरि भोजनरहितस्याप्यागमे अष्टमखाभिधानात्, | तथा चावश्यकबृहद्वृत्तौ (२२२ पत्रे) श्रीहरिभद्रसूरयः "तत्थ सामी पोसबहुलपाडिवए इमं एयाणुरुवं अभिग्गई अभिगिण्हइ चउबिहदवओ ४, दहतो-कुम्मासे सुप्पकोणेणं, खेत्ततो-एलुयं दिख्खंभइत्ता, कालतो-नियत्तेसु भिख्खायरेसु, भावतो-जहा रायधुया दासत्तणं पत्ता. नियडबद्धा. मुंडियसिरा. रोयमाणी. अट्ठमभत्तिया, एवं कप्पति, सेसं न कप्पति" इत्यादि निजगदुः, तथाच प्रत्याख्यानमन्तरेणापि तस्यां अष्टमशब्दप्रयोगो भोजनाभावसूचकोऽवगम्यः, न चैतयाऽष्टमं तपः प्रत्याख्यातं भविष्यतीति वाच्यं "ततियदिवसे घणं पुच्छइसाहह (कथयत) मा भे(यूयं)मारेह, ताहे थेरदासी एका, सा चिंतेइ-कि मे जीविएण?, सा जीवउ बराई, ताए कहियं-अमुयघरे, तेण उग्याडिया, छुहाहय पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए (समापश्या) नत्थि ताहे कुम्मासा दिहा, तीसे ते सुप्पकोणे दाऊण | लोहारघरं गओ" (२२४ पत्रे) इत्यावश्यककृपयुक्त्या तृतीये दिने कुल्माषाणामङ्गीकरणं तस्यामसङ्गतमेव स्यादिति ध्येयं, ननु यद्युपवासत्रयमात्रमेवात्राङ्गीक्रियते तहिं ब्रह्मचर्याधङ्गानां किमित्यभिधानमिति चेन्न, तेषां देवताऽऽराधनोपचारमात्रफलकतैवेत्यभ्यूज़, एवं च भरतकृष्ण योरिवाभयकुमारस्यापि पौषधशब्दोऽष्टमतपो वाचक एव द्रष्टव्यः, तदियता वाच्येन यद्यभयस्यापर्वपौषधकरणेऽविधिरभविष्यत् तर्हि सा 5| देवता दर्शनं नादास्यत् , इति पूर्वपक्षीयविवक्षितप्रतिबन्दी दूरापास्ता द्रष्टव्या, उपवासानामपर्वण्यपि करणे विधिरेवेति तद्दर्शने बीज मन्वेष्यमिति दिक् ।२१॥ ननु भवतु सावद्ययोगप्रवृत्तत्वेनाभये पौषधशब्देन व्रतविशेषानभिधेयता, परं श्रीविजयाभिधाधिपतिविहितशास्त्रप्रसिद्धसप्ताहपौपधविधेः किं समाधानमाधेयमिति पूर्वपक्षीयोक्तं मनसि निधायाह हे ब्रह्मचर्यायायकायुक्त्यात समावत्तीय साक मे जीविए

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210