SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ चा पुनरर्थं स च भिन्नक्रम, याच वीतभयाधीशितः श्राद्धस्य जनप्रप्त न प्ररूपितं गणधर णाए नंदस्स उदा-यणस्स पण्णत्तिए ण पण्णत्तं । जइवि य पव्वत्ति पयं, पयंपियं तहवि अन्नत्थ ।१२।। व्याख्या-यद्यपि चः पुनरर्थं स च भिन्नक्रमः, उदायनस्येत्यत्र योक्ष्यते, 'ज्ञाने'इति पदैकदेशे पदसमुदायोपचारात् ज्ञाताधर्मकथाङ्गे 'नन्दस्य' नन्दनाम्नो मणिकारश्रमणोपासकस्य 'उदायनस्य' च वीतभयाधीशितुः श्राद्धस्य 'प्रज्ञप्त्या'मिति। "एकदेशविकृल्पनन्यव"दिति न्यायेन व्याख्याप्रज्ञप्त्यामधिकारवशात्पौषधाधिकारे 'पर्व इति पदं पर्वप्ररूपकवर्णसमूहात्मकं 'न प्रज्ञप्त' न प्ररूपितं गणधररित्यध्याहारस्तथापि गीताथैस्तदभिप्रायानुवादकैः ‘प्रजलियत' कौलिकनलिकान्यायेन मध्यस्थपर्वपदस्याग्रेऽप्यभिसम्बन्धात् पर्वपदमत्रापि कर्मतया योज्य, 'अन्यत्र' ग्रन्थान्तरेष्विति गाथार्थः, भावार्थस्त्वयं-"तएणं नंदे मणियारसेही अण्णया गिम्हकालसमयंसि जेहामूलंसि मासंसि अट्ठमभत्तं पगिण्हति २ ता पोसहसालाए जाव विहरति" इति ज्ञाताधर्मकथायां त्रयोदशाध्ययने (१७८ पत्रे) यद्यपि 'पर्व' इति पदं नास्ति तथापि "पवदियहम्मि कम्मि, अहमभत्तं पगिहई गंदो। पोसहसालं पविसइ, पोसहमादाय वट्टइ य ।।" इति श्रावकमतिक्रमणचूणौं साशीत्येकादशशतमितवर्षविजयिश्रीविजयसिंहाचार्यकृतायां नन्दमणिकारस्य पर्वदिने एव पौषधमरूपणं, तथोदायनस्यापि “तएणं से उदायणे राया अण्णया कयाइ पोसहसालाए"इत्यादिवाक्योक्त्या प्रज्ञप्त्यां (६१८ पत्रे) यद्यपिपर्वपदं न प्रत्यपादि तथापि प्राकृतप्राकृतोत्तराध्ययनवृत्तौ "तएणं से उदायणे राया अण्णया कयाइ पोसहसालाए पोसहिए एगे अबीए पख्खियं पोसह पडिजागरमाणे विहरइ"इति वाक्येन पाक्षिकायां पर्वभूतायां पौषधः समुद्घोधितो बुधैः, एवमन्येष्वपि प्राक् प्रपश्चितशास्त्रेष्वन्वेष्यमिति, तथा च नन्दोदायनयोरपि उक्तग्रन्थES न्यायेन पवण्येव पौषधप्ररूपणं, किश्च न श्रुतं ? भवता धर्मकीन्युपाध्यायस्य “कइयावि पख्खियं, पोसई निवो लेइ वीयभयसामी। १ "भीमो भीमसेन-इति वदवयवे समुदायोपचारात् व्याख्याप्रज्ञप्त्यां" इति प्रत्यन्तरे ।
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy