Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
पौपध
रयणीइ चरमजामे, सुहलेसो इय विचितेई 16०1"इतिवाक्यं स्वोपज्ञसङ्घाचारवृत्तौ, येनैवमाक्षिप्तवानिति दिक् ।१२। नन्वास्ता नन्दो
खरतर जयपटनिशिका दायनयोक्तव्यवस्थया पर्वतिथिषु पौषधग्रहणं, परं नन्दकृतदिनत्रयात्मकपौषधस्यापर्वष्णेच निष्टा समभृत्ततो मधुनि विषसम्पृक्ते मधुनो
sal सोमोया ॥१२॥ विषपक्षनिक्षेपोपाख्यानेनेदमस्मदुपन्यस्तनन्दोदाहरणमद्यापि बाधावहमेवेति विवक्षोर्वासनां निर्वासयन्नाह
अण्णत्थ कयचउद्दसि-रयणीपोसहवयस्स नंदस्स । तिण्हावुत्तेत्ति तओ, पव्वेच्चिय तस्स निठा वि ।१३।। __ व्याख्या-'अन्यत्र' पुनः शास्त्रान्तरे यद्यपि श्रावकातिक्रमणचूर्णी "तइयदिणे रयणीए तस्स ति(हा)स्सा दुस्सहा कहवि जाया" ka इति वाक्येन स्थूलन्यायेन पर्वदिनगृहीतपौषधात्पर्वापर्वविवेकताविधुरे तृतीयदिने पिपासा तस्य प्रादुरासीदिति विन्यस्तं, तथापि B पश्चाधिकादशशतमितसंवद्वर्तमानीकेशगच्छीयककुदाचार्यसन्तानीयोपाध्यायश्रीयशोदेवकृतायां नवपदपकरणवृत्ती (५४ पत्रे) "अन्यदा |च त्रैलोक्यवान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रजाजनाथ गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौषधिको बभूव,
अस्तङ्गते रवौ विहितः सायन्तनसन्ध्याऽऽवश्यकविधेमध्यानरतस्य चास्य कस्याश्विद्वेलायां पिपासा वेदना प्रादुरभूत् , ततस्तया बाध्यमानश्चिन्तयामासे"ति वाक्येन नन्दस्य'नन्दमणिकारस्य कृतचतुर्दशीरजनिपौषधवतस्य 'तृषा' पिपासा 'उक्ता' प्ररूपिता, उपलक्षणाद्रुभुक्षाऽपि, 'ततस्तस्मादेतोः पर्वण्येव 'तस्य' पौषधव्रतस्य 'निष्ठाऽपि' परिपूर्णत्वं समभृत , तथाच 'नन्दस्य' पर्वण्येव पौपधग्रहणनिष्ठे समुपदिष्टे, इति
सर्व सुस्थमिति गाथार्थः।१३। ननु भिन्नकर्तृकग्रन्थद्वयसम्मत्या पौषत्रियस्यादावन्ते च पर्वदिने प्रत्येकं साधुसन्दर्शिते मध्यस्थदिनस्याद्यापि * पर्वत्वे किञ्चित्प्रष्टव्यमप्यस्ति, परं चतुर्दशीदिनात्पूर्वपर्वाभावात् तृतीयपौषधस्य चतुर्दश्यां समाप्तिः पर्वणि च पारम्भ इति महद्वैपरि-|
त्यमाभाति, तेनोभयोरपि शास्त्रकारयोरन्योऽन्य संवादिता विशंस्थूलेति, कथमेतयोः समाधानमाधेयमिति पूर्वपक्षिसत्कमाक्षेष परिहरन्नाह
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210