Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
पौषत्रिंशिका
॥९॥
स्यात्, अथ तस्य चतुर्थ्यामाचरितत्वेन तचतुर्थ्यामेव तर्हि पाक्षिकाद्यपि चतुर्दश्यामेव यतस्तैरेव गीतार्थैः कालिकाचार्यैश्चतुर्थ्यां पर्युषणानिर्वाहाय चतुर्दश्यामेव तदाचरितं, अन्यथा हि सिद्धान्ताभिहितस्य पञ्चकदशकस्य दशमपञ्चकस्यापरिपूत्त तच्चतुर्थ्यो न निर्वहेदिति विचारः, तत्सिद्धमेतत्पाक्षिकादिमतिक्रमणं चतुर्दश्यामेव कर्त्तव्यं, गीतार्थाचरितत्वात्, चतुर्थ्यां पर्युषणापर्ववदिति” दिङ्मात्रमिति गाथार्थः ९ । अथ सर्वदाऽसदारम्भलग्नानां कुटुम्बव्यापारपारवश्यपङ्कनिमग्नानां भवोद्विनानां श्रमणोपासकानां चतुर्दश्यादिपर्वस्वेव पौषधकरणावकाशोऽस्तीति युक्तं तेषां पर्वसु पौषधकरणं, परमन्यदाऽपि सति समवकाशे तद्ग्रहणं समीहितमेवेति सार्वदिकं पौपधग्रहणमायातमिति तन्मतिं प्रतिषेधयन्नाहसावयाण वि, नियघरवावारविप्पमुक्काणं । पव्वेसु चेव पोसह - पडिमा समयंमि निद्दिा | १० |
व्याख्या- 'उत्कृष्टभावकाणामप्यास्तां मन्दसखानामुपासकानां तेषां कुटुम्बव्यापारभारापसारणेन सर्वदाऽपि तदवकाशसम्भव इत्यपेः सामर्थ्यादायातं, श्रावकाणामपि प्रतिमा रूपोत्कृष्टधर्मप्रतिपत्त्योत्कृष्टत्वमवसेयं 'पौषधप्रतिमा' मासचतुष्टयानुष्ठेयविशिष्टपौपचाभिग्रह विशेषः 'समये' सिद्धान्ते 'पर्वस्येव' चतुर्दश्यष्टम्युद्दिष्टापौर्णमासीलक्षणेषु दिनेषु 'निर्दिश' प्रकाशितोपदेशद्वारेण विधिवादेन श्रुतधरैरिति कर्तुरुप का रः, किं विशिष्टानां तेषां ? 'निजगृहव्यापारविप्रमुक्तान' प्राकृतत्वेन विशेषणपरनिपातनात् विप्रमुक्तनिजगृहव्यापाराणां विप्रमुक्ता इव निःशेषगृहभारस्य पुत्रादिषु नियुक्तत्वेन विप्रमुक्तास्त्यक्ता गृहव्यापाराः यैस्ते तेषां निजगृहव्यापारविमुखानां हि परग्रहव्यापारकरणं दुरापास्तमेवेति करणकारणाभ्यां सावद्ययोगविमुखत्वमिति भावः अयम्भावः - सावकाशानामुपासकानां यदि सर्वदा पौषधग्रहणं श्रुतधराणामिष्टं भवेत्तदा तैर्यथास्थानं प्रतिपन्नपौषधप्रतिमानां तेषां पौपधत्रतमपि नामग्राहं गृहीततिथिषु नोपदिष्टं भवेत्, उपदिष्टं तु पर्वतिथिष्येवेति, तथाहि - " से णं चा उद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालेत्ता भवति" इति दशाश्रुतस्कन्थे, तथा “पोसहोववासनिरए” त्ति
खरतर जयसोमीया
118 11
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210