Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 162
________________ पौषधषटत्रिशिका खरतर जय| सोमीया सङ्गच्छते चेत्थं, तथाच कालिकाचायचतुर्दश्यां चतुर्मासकप्रतिक्रमणं कृतमित्यपि तेनैव लिखितमिति विभाव्यते, चतुर्दश्यां पाक्षिकत्वस्य तत्पूर्वजेन पूर्वमेवकृतत्वात् , तथापि चतुर्दश्यां वदाचरितमायातं. शेषगोतार्थेस्ता व्यवस्थामनङ्गीकुर्वद्भिः श्रीकालिकाचार्याश्चतुर्दश्यां पाक्षिकाणि चतुर्मासकाणि च 'चक्र'रिति खोपज्ञशास्त्रेषु लिलिखे इति. तदमत्र बहुश्रुतगम्यमिति, "नवसयतेणउएण"मिति गाथा तु मलधारिगच्छीयश्रीराजशेखरमूरिणा पुरैव तदुक्तनिशिथचूर्गीरिसंवादरूपदोषापाकरणेन स्वकृतचतुर्विशतिप्रबन्धग्रन्थे (८२ पत्र) शातवाहनप्रवन्धे समर्थिता, तथाहि "श्रीवीरे शिवङ्गते ४७०वर्षे विक्रमार्को राजाऽभवत् , तत्कालीनोऽयं शातवाहनस्तत्पतिपक्षत्वात् , यस्तु कालिकाचार्यपार्थात्पर्युषणामेकेनान्हा अभंगानाययत्स शातवाहनस्ततोऽन्यः सम्भाव्यते, अन्यथा 'नवसयतेणउएहिं. समइकते हिं वीरमुख्खाओ। पज्जोसवणचउत्थी, कालगसरिहिं तो ठविया ।। इति चिरन्तनगाथाविरोधप्रसङ्गात् , न च शातवाहनक्रमिकः शातवाहन इति विरुद्धं, भोजपदे बहूनां भोजत्वेन. जनकपदे बहूनां जनकल्येत रूढत्वात् , इति शातवाहनचरित्र"मिति ध्येयं, भवत्पूर्वाचार्यैरपि स्थाने स्थाने तद्गाथोक्तभावाभ्युपगमेन सा समधिकं सम्मानिता, तत्र बुलमण्डनावार्यकने विचारामृतसंग्रहे तुर्यविचारे तथा कुलगण्डनकृतकल्पावचूणौँ तथा रत्नशेखरमूरिकृतश्राद्धविधिवृत्तौ तथा धर्मयोपमूरिग्रथितकालसप्ततिकापकरणेऽपि भवदभ्युपगते एतद्गाथायाः प्रामाण्यसमर्थनात् , सर्वपट्टावलीपत्रेषु तथैवोपलम्भनाच सद्भूतयेय गाथा प्रतिभातीनि ध्येयं. न च "आगमुतागि पुष्णिमाए" इति बाझ्मात्रात्केवलं मुहृद एव निरन्तरं प्रत्याययितच्या न व्यमिति वाच्यं, श्रीव्याख्याप्रज्ञप्त्यां शंखाधिकारे (५५३ पत्र) “पस्वियं पोसह पडिजागरमाणा विहरिस्सामो” इति. सूत्रैकदेशव्याख्यायां (५५५पत्रे) “पक्षे-अर्द्धनासे भवं पाक्षिक"इति पाक्षिकस्य पक्षाढ़े व्याख्यानं, पक्षार्द्धश्च पञ्चदश्यामेवेति, अन्यच्च "तम्मि य दिणे पख्खियपडिक्कमणं साहूणं, तो संखेण सयगाइसम्मुई संलतं, जहा-अज्ज साहूर्ण परिवयं परं अम्हेहिं पोसहवयं न गहियं"

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210