Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 160
________________ पौषध खरतर जयसोमीया पत्रिशिका आयरियाणि, अन्नहा आगमुत्ताणि पुण्णिमाए-त्ति ठाणावृत्तौ श्रीदेवचन्द्रसूरिकृतायां, इह व्यवहारचूर्णादौ चतुर्दश्याः साक्षात्पाक्षिकत्वे | दृश्यमाने पूर्णिमायाश्च काप्यागमे साक्षाददृश्यमानेऽपि ग्रन्थकृता 'आगमोक्तानि पूर्णिमाया मिति यदुक्तं तन्न ज्ञायते केनाभिप्रायेण साम्पदायेन वेति, परमेतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववत् आचरितलक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीनि प्रमाणीकृतान्येव सन्तीति पाक्षिक विचारः" विचारामृत(संग्रह)ग्रन्थे श्रीकुलमण्डनाचार्यकृते । नन्वेवं सर्वपञ्चदशीनामुच्छिन्नाधिकाराधिकारिणामिवानाराध्यत्वमेवायातमिति चेन्न, तामु पाक्षिककृत्यापसारणेऽपि पर्वत्वाक्षितेः, न च भाद्रपदविशदपञ्चम्यामपि पर्वत्वापत्तिरिति वाच्यं, कालिकाचार्यादर्वाचीनश्रुतधरैरपि "अमिपन्नरसीसु य, नियमेण हविज्ज पोसहिओ” इत्याधुक्तवाक्यैः सर्वपञ्चदशीनामाराध्यत्वेनाभिधानात् , भाद्रपदविशदपञ्चम्यास्तु पर्वत्वेनानभिधानाच्च नोक्तदोषावकाशः, चातुर्मासकपञ्चदशीनामनाराध्यत्वप्रसङ्गस्य भवतोऽपि समत्वादिति मृग्यं, "आग| मुत्ताणि पुण्णिमाए"इत्यत्र अमावास्योपलक्षणं द्रष्टव्यं, यतः "ता कहं ते !" इत्यादि सूत्र, 'ता' इति पूर्ववत् 'क' ? केनप्रकारेण केन | नक्षत्रेण परिसमाप्यमाना इत्यर्थः, पौर्णमास्यः आख्याताः, अत्र पौर्णमासीग्रहणं अमावास्योपलक्षणं, तेन कथममावास्या आख्याता इति वदेत्" इति सूर्यप्रज्ञप्तिवृत्तौ दशमप्राभृतसत्कषष्ठप्राभृतप्राभृतेऽपि (११२ पत्रे) तथोक्तेः, तथैतद्ग्रन्थबोधितार्थसंवादो ग्रन्थान्तरादप्यवसेयः, तद्यथा-"पूज्या इहा(अत्रा)र्थे वदन्ति-यदा सांवत्सरिकं पञ्चम्यामासीत्तदा पाक्षिकाणि पञ्चदश्यां सर्वाण्यभूवन्" इति जीवानुशासनवृत्तौ पूर्वाचार्यकृतायां (२१ पृष्ठे), न चायं ग्रन्थकर्ता देवमूरिः पौर्णमिक इति वाच्यं, तवैव ग्रन्थे "साम्पतं चतुर्थ्यां पर्युषणा ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते” इति वाक्याच्चतुर्दश्यामेवैतस्य पाक्षिककर्तृत्वाभ्युपगमात् , न च "सालाहणेण रण्णा, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थिं, चाउम्मासं चउद्दसिए।१।" इति तीर्थोद्गारादिग्रन्थप्रसिद्धगाथासम्मत्या अन्यः पाठः सम्यगाभातीति वाच्यं, पञ्चम्यास्तु पर्वत्वेनानाभा या, नियमेण हविज पोसहिओ दावशदपञ्चम्यामपि पर्वत्यापत्तिरित गत वदेत" इति सूर्यप्रज्ञप्तिसत्तौ दशमावदान्त-यदा सांवत्सरिकं पञ्चम्यामानावाच्य, तत्रैव ग्रन्थे “साम्प

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210