SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पौषधषटत्रिशिका खरतर जय| सोमीया सङ्गच्छते चेत्थं, तथाच कालिकाचायचतुर्दश्यां चतुर्मासकप्रतिक्रमणं कृतमित्यपि तेनैव लिखितमिति विभाव्यते, चतुर्दश्यां पाक्षिकत्वस्य तत्पूर्वजेन पूर्वमेवकृतत्वात् , तथापि चतुर्दश्यां वदाचरितमायातं. शेषगोतार्थेस्ता व्यवस्थामनङ्गीकुर्वद्भिः श्रीकालिकाचार्याश्चतुर्दश्यां पाक्षिकाणि चतुर्मासकाणि च 'चक्र'रिति खोपज्ञशास्त्रेषु लिलिखे इति. तदमत्र बहुश्रुतगम्यमिति, "नवसयतेणउएण"मिति गाथा तु मलधारिगच्छीयश्रीराजशेखरमूरिणा पुरैव तदुक्तनिशिथचूर्गीरिसंवादरूपदोषापाकरणेन स्वकृतचतुर्विशतिप्रबन्धग्रन्थे (८२ पत्र) शातवाहनप्रवन्धे समर्थिता, तथाहि "श्रीवीरे शिवङ्गते ४७०वर्षे विक्रमार्को राजाऽभवत् , तत्कालीनोऽयं शातवाहनस्तत्पतिपक्षत्वात् , यस्तु कालिकाचार्यपार्थात्पर्युषणामेकेनान्हा अभंगानाययत्स शातवाहनस्ततोऽन्यः सम्भाव्यते, अन्यथा 'नवसयतेणउएहिं. समइकते हिं वीरमुख्खाओ। पज्जोसवणचउत्थी, कालगसरिहिं तो ठविया ।। इति चिरन्तनगाथाविरोधप्रसङ्गात् , न च शातवाहनक्रमिकः शातवाहन इति विरुद्धं, भोजपदे बहूनां भोजत्वेन. जनकपदे बहूनां जनकल्येत रूढत्वात् , इति शातवाहनचरित्र"मिति ध्येयं, भवत्पूर्वाचार्यैरपि स्थाने स्थाने तद्गाथोक्तभावाभ्युपगमेन सा समधिकं सम्मानिता, तत्र बुलमण्डनावार्यकने विचारामृतसंग्रहे तुर्यविचारे तथा कुलगण्डनकृतकल्पावचूणौँ तथा रत्नशेखरमूरिकृतश्राद्धविधिवृत्तौ तथा धर्मयोपमूरिग्रथितकालसप्ततिकापकरणेऽपि भवदभ्युपगते एतद्गाथायाः प्रामाण्यसमर्थनात् , सर्वपट्टावलीपत्रेषु तथैवोपलम्भनाच सद्भूतयेय गाथा प्रतिभातीनि ध्येयं. न च "आगमुतागि पुष्णिमाए" इति बाझ्मात्रात्केवलं मुहृद एव निरन्तरं प्रत्याययितच्या न व्यमिति वाच्यं, श्रीव्याख्याप्रज्ञप्त्यां शंखाधिकारे (५५३ पत्र) “पस्वियं पोसह पडिजागरमाणा विहरिस्सामो” इति. सूत्रैकदेशव्याख्यायां (५५५पत्रे) “पक्षे-अर्द्धनासे भवं पाक्षिक"इति पाक्षिकस्य पक्षाढ़े व्याख्यानं, पक्षार्द्धश्च पञ्चदश्यामेवेति, अन्यच्च "तम्मि य दिणे पख्खियपडिक्कमणं साहूणं, तो संखेण सयगाइसम्मुई संलतं, जहा-अज्ज साहूर्ण परिवयं परं अम्हेहिं पोसहवयं न गहियं"
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy