SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ इत्यादि "जाव अज्ज पख्खस्स संधी"इति (२७५पत्र) नवपर(पकरण)वृत्तिवाक्यमपि शंखाधिकारे समनुसरणीयं, न च प्रज्ञप्त्यां यद्यपि पाक्षिकशब्देन परभवभिया अभयदेवाचाश्चतुर्दशो पञ्चदशी वा न नामग्राह न्ययमि, तथापि चतुर्थकरणात्याक्षिकशब्देन चतुर्दश्यैवानुमास्यते पञ्चदश्यां तु षष्टापत्तिः स्यादिति वाच्यं, तस्य चतुर्दश्यामभक्तार्थ करणे नियमाभावात् . तथात्वस्य तस्मिन् पुरा भोजननिमन्त्रणाभ्युपगमेन भवताऽप्यङ्गीकारात् , तथा च न पष्ठतपःप्रसङ्गः, पञ्चदशीपक्षनिक्षिप्तान्यदोषाणां भूतेष्टा(चतुर्दशी)पक्षेऽपि सदृक्षत्वं, तुल्ययोगक्षेमत्वात् , प्रत्युत 'पक्षेऽर्द्धमासे भवं पाक्षिक मिति व्युत्पच्या पश्चदश्यापत्तिर्वज्रलेपायिता, चतुर्दश्यामर्द्धमासत्वासम्भवात्, तथा “दिवसो पोसहो पख्खो वइवतो"इति पाक्षिकसूत्रे, एतच्चूणौं "पोसहो-अट्टभिचउद्दसीसु उववासकरणं. सेस कंठ” एतद्वृत्तौ च “दिवसो-दिनं, कि विधः ? 'पौषधः' पर्वरूपः तथा 'पक्षोऽर्द्धमासरूपो व्यतिक्रान्त" इत्येवम्भूतग्रन्थपद्धत्या चतुर्दश्याः पक्षापर्वणः पार्थक्याभिधानमपि विभाव्य, तथा “पख्खियपोसहिएसु, कारेइ तवं सयं करोति य" इति व्यवहारसूत्र(भाष्य)दशमोद्देशके (४३पत्रे), तवृत्तिः "पाक्षिकेऽईमासपर्वणि, पौषधिकेषु चाष्टम्यादिषु पर्वसु तपः कारयति स्वयमपि करोति चेत्यर्थः" । ननु चतुर्दश्यां पाक्षिककल्पनयाऽन्यस्यां चतुर्दश्यां पक्षान्तो भवत्येवेति विवक्षया सर्वमपि भवदुक्तमस्माभिः प्रत्युक्तमेवेति चेन्न, श्रीजंबूद्वीपप्रज्ञप्त्यां श्रीसूर्यपज्ञप्त्यां पञ्चदश्यामेव पक्षान्तश्रवणात् , तथाहि-"एगमेगस्स णं भंते ! पख्खस्स कति दीहा ?, गोयमा ! पण्णरसदिवसा, तं जहा-पडिवादिवसे बीयदिवसे जाव पन्नरसे दिवसे"इति (पत्र १४७) पाठात् , तथा "पाडिवयबीयतइया, चउत्थी तह पंचमी य छठी य । सत्तमिअमीनवमी, दसमी एकारसी चेव ।।०३। बारसितेरसिचाउ-इसी य निठवणीया य पन्नरसी। किण्हंमि य जोण्डंमि य, एयाउ तिही मुणेयवा ।१०४।" इति ज्योतिष्करण्डक- | वाक्याच पञ्चदश्यामेव पक्षान्तः, तथा “जा सा चरमा रयणी"इति दशाश्रुतस्कन्धवाक्याचामावास्यामेव चरमरजनीत्वमवगम्यं, तथा
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy