Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 154
________________ पौषधपत्रिंशिका भवंति, तेसिं च णं एवं वुत्तपुव्वं हवइ-नो खलु वयं संचाएमो मुंडे भवित्ता आगारातो अणगारियं पवइत्तए, वयं च णं चाउहसऽटमुहिछपुण्णमासिणीमु पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्सामो”इति वाक्यात् तथा "जत्थवि य णं चाउद्दसऽमुद्दिपुण्णमासिणीसु खरतर जयपडिपुण्ण पोसह सम्ममणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते ३” इति श्रीमत्स्थानाङ्गे (२३६ पत्रे) तुर्यस्थानवाक्यात् तथा a सोमीया | "अगारिसामाइयंगाणि, सट्टी कारण फासए । पोसहं दुहओ पख्ख, एगरायं न हाबए ।२३।" इति श्रीमदुत्तराध्ययनेषु पञ्चमाध्ययने, "व्याख्या-'अगारिणो' गृहिणः 'सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कितकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सट्ठि'त्ति सूत्रत्वात् श्रद्धा-रुचिरस्यास्तीति श्रद्धावान् 'कायेने त्युपलक्षणत्वान्मनसा वाचा च 'फासइ'त्ति स्पृशति-सेवते, पोपणं पोपः, सचेह धर्मस्य तं धत्ते इति पोषधः आहारपोपधादिस्तं 'दुहतो पख्खं ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशी-|| पुर्णमास्यादिषु तिथिषु 'एगरायं ति अपेर्गम्यमानत्वादेकरात्रमपि, उपलक्षणत्वाच्चैकदिनमपि 'न हावए'त्ति न हापयति-न हानि प्रापयति, रात्रिग्राणञ्च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात्" इति (२५१ पत्रे) बृहद्वृत्ति(पाइटीका)व्याख्यानात, तथा | "जे इमे x x समणोवासगा भवंति अभिगयजीवाजीवा" इत्यादि "चाउद्दसऽमुद्दिपुण्णमासिणीसु सम्म पोसहमणुपालेमाणा" इत्यादि (१०५ पत्रे) उपपातिकोपाङ्गवाक्यात् , तथा "मुवति जिणभासियाइ. सेविज्जए सामाइयाइयमावस्सयं, धिप्पए पचदियहेमु पोसह. कि बहुणा” इति श्रीठाणावृत्तौ देवधरप्रवन्धवाक्यात् , तथा “पोपं धत्ते पौषधः-अष्टमी चतुर्दश्यादिः पर्वदिवसः, उपेति-सह उ(अ)पावृत्तदोषस्य सतो गुणराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तं-'उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणः सह । उपवासः स विज्ञेयो, न शरीरविशोषणं ।१०३। ततः पौषधेपवासः-पौषधोपवास"इति (३५ पत्रे) धर्माबिन्दुत्तिवाक्यात् , तथा "कर्तव्यः-विधेयः स नियमाव- ॥३॥

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210