SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पौषधपत्रिंशिका भवंति, तेसिं च णं एवं वुत्तपुव्वं हवइ-नो खलु वयं संचाएमो मुंडे भवित्ता आगारातो अणगारियं पवइत्तए, वयं च णं चाउहसऽटमुहिछपुण्णमासिणीमु पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्सामो”इति वाक्यात् तथा "जत्थवि य णं चाउद्दसऽमुद्दिपुण्णमासिणीसु खरतर जयपडिपुण्ण पोसह सम्ममणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते ३” इति श्रीमत्स्थानाङ्गे (२३६ पत्रे) तुर्यस्थानवाक्यात् तथा a सोमीया | "अगारिसामाइयंगाणि, सट्टी कारण फासए । पोसहं दुहओ पख्ख, एगरायं न हाबए ।२३।" इति श्रीमदुत्तराध्ययनेषु पञ्चमाध्ययने, "व्याख्या-'अगारिणो' गृहिणः 'सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कितकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सट्ठि'त्ति सूत्रत्वात् श्रद्धा-रुचिरस्यास्तीति श्रद्धावान् 'कायेने त्युपलक्षणत्वान्मनसा वाचा च 'फासइ'त्ति स्पृशति-सेवते, पोपणं पोपः, सचेह धर्मस्य तं धत्ते इति पोषधः आहारपोपधादिस्तं 'दुहतो पख्खं ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशी-|| पुर्णमास्यादिषु तिथिषु 'एगरायं ति अपेर्गम्यमानत्वादेकरात्रमपि, उपलक्षणत्वाच्चैकदिनमपि 'न हावए'त्ति न हापयति-न हानि प्रापयति, रात्रिग्राणञ्च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात्" इति (२५१ पत्रे) बृहद्वृत्ति(पाइटीका)व्याख्यानात, तथा | "जे इमे x x समणोवासगा भवंति अभिगयजीवाजीवा" इत्यादि "चाउद्दसऽमुद्दिपुण्णमासिणीसु सम्म पोसहमणुपालेमाणा" इत्यादि (१०५ पत्रे) उपपातिकोपाङ्गवाक्यात् , तथा "मुवति जिणभासियाइ. सेविज्जए सामाइयाइयमावस्सयं, धिप्पए पचदियहेमु पोसह. कि बहुणा” इति श्रीठाणावृत्तौ देवधरप्रवन्धवाक्यात् , तथा “पोपं धत्ते पौषधः-अष्टमी चतुर्दश्यादिः पर्वदिवसः, उपेति-सह उ(अ)पावृत्तदोषस्य सतो गुणराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तं-'उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणः सह । उपवासः स विज्ञेयो, न शरीरविशोषणं ।१०३। ततः पौषधेपवासः-पौषधोपवास"इति (३५ पत्रे) धर्माबिन्दुत्तिवाक्यात् , तथा "कर्तव्यः-विधेयः स नियमाव- ॥३॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy