________________
सव्वेहिं सुयहरेहिं कहियं विहिचरियवायसुत्तेहिं । चाउद्दसमुद्दिछ - पुण्णमासीसु वयमेयं । ५ । व्याख्या- 'एतद्वतं' पौषधोपवासस्वरूपं 'सर्वैः सकलैः 'सार्वैव अर्हत्यवचनीयैः 'श्रुतधरैः' श्रुतं द्वादशाङ्गरूपं धरन्तीति श्रुतधरास्तैः, चतुर्दश्यष्टभ्युद्दिष्टापूर्णमासीषु प्रवचनप्रसिद्ध तिथिषु' कथितं 'विधेयतया निवेदितं श्राद्धानामिति ध्येयं कैः साधनभूतैः ? 'विधिचरितवादसूत्रैः, विधिः कर्त्तव्यार्थोपदेशश्चरितं दृष्टान्तपद्धतिः, विधिव चरितं च विधिचरिते, तद्रपो यो वादो विधिचरितवादस्तत्प्रधानानि यानि सूत्राणि विधिचरितवादसूत्राणि, तैर्विधिचरितवादसूत्रैः, अयम्भावः श्रुते विधिवादेन चरितानुवादेन च नियमितदिनेष्वेव पौषधोपवासो गणधरैन्यमि, सर्वत्रापि तथैवोपलब्धेः विधिवादे यथा - " से जहा नामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसव संवर वेयणाणिज्जरा किरिया हिगर णबंध मोख्खकुसला असहिज्जदेवासुरनागसुवण्णजख्खरख्खस किन्नर किंपुरि सगरुल गंधवमहोरगादी एहिं faiथाओ पावयणाओ अणतिकमणिज्जा, इणमेव निग्गंथे पावयणे णिस्संकिया णिकंखिया निवितिमिच्छा लद्धट्टा गहिया पुच्छिया विणिच्छियट्ठा अभिगयठ्ठा अट्ठिमिंजपेमाणुरायरत्ता, अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे, सेसे अण ऊसियफलिहा अवगुयदुवारा अचियत्तं तेउरघरपवेसा चाउछसऽहमुद्दिद्वपुष्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थप डिग्गह कंबलपायपुंछणेणं ओसहभेसज्जेणं पीढफलगसिज्जासंथारएणं पडिलाभेमाणा बहुहिं सीलवयगुणवेरमणपश्च्चख्खाणपोसहोववासेहिं अहापरिग्ाहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति" इति श्रीसूत्रकृताङ्गसत्काष्टादशाध्ययने ( ३३५ पत्रे ) विधिवादेन साक्षादेव श्रुतधरैश्चतुर्दश्यष्टम्युद्दिष्टापूर्णमासीष्विति वर्णनोपनिबन्धादेतेष्वेव पर्वसु श्राव काणां पौषधव्रतमादिष्टं, न चान्यदाऽपि तथा तत्रैव त्रयोविंशाऽध्ययने (४१९ पत्रे) 'भयवं ! च णं संतेगतिया समणोवासगा