Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
19555575155154.
दातुर्दानं यथा स्वल्पमनल्पं न विचार्यते । धर्मधेनोस्तथा दन्ता. न विलोक्या हि धीधनैः ॥९॥ भवितव्यं भवत्येव, परं सततमुद्यमः । कर्त्तव्योऽपरथा सर्वेऽलसाः स्युः सर्वकर्मसु ॥१२॥ वशा सुशीला सुकुला, शीलं धरति दुर्धरम् । दृढपादा यथा भित्तिर्भारं वहति सद्मनः ॥९३॥ पयः पश्यति मार्जारचण्डं दण्डं न पश्यति । तथा पराङ्गनारगं, मूढः पश्यति नायतिम् ॥१४॥ न याति सद्गतौ जन्तुः, कुतो विषयसंयुतः ? । उन्दुरुन बिले माति, कुतः सन्मार्जिनीयुतः ? ॥१५॥ उप्यते यादृशं धान्यं, लूयते तादृशं जनैः । यादृशं दीयते दानं, तादृशं प्राप्यते फलैः ॥१६॥ एकः संसारतो भीती, द्वितीयो वक्ति यां भज । तदिदं कूर्चदाहेन, प्रदीपकरणोपमम् ॥९७॥ अमेध्यं वनितासङ्गस्त्याज्यो दुर्गतिदुःखदः । कष्टकाश्रितविष्ठायाः, प्रकटास्वादसोदरः ॥९८॥ क्षणिकैकसुखायात्मन् !, मोक्षमार्गविमोचनम् । एकपूपकृते कूपजलयन्त्रस्य विक्रयः ॥९९।। विना दानादिकं धर्म, मनुष्यापुरतिक्रमः । शून्ये ग्रामेऽज्ञनारीणां, शाटकस्फाटनोपमः ॥१०॥ भवस्वरूपे विज्ञाते, विदुषां किं बहूक्तिभिः? । करस्थकङ्कणालोके, दर्पणग्रहणेन किम् ? ॥१०१ स्पृहा हि तावती कार्या, सत्ता भाग्यस्य यावती । पादपसारणं कार्य, यावत्पच्छादनांशुकम् ॥१०२॥
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210