________________
19555575155154.
दातुर्दानं यथा स्वल्पमनल्पं न विचार्यते । धर्मधेनोस्तथा दन्ता. न विलोक्या हि धीधनैः ॥९॥ भवितव्यं भवत्येव, परं सततमुद्यमः । कर्त्तव्योऽपरथा सर्वेऽलसाः स्युः सर्वकर्मसु ॥१२॥ वशा सुशीला सुकुला, शीलं धरति दुर्धरम् । दृढपादा यथा भित्तिर्भारं वहति सद्मनः ॥९३॥ पयः पश्यति मार्जारचण्डं दण्डं न पश्यति । तथा पराङ्गनारगं, मूढः पश्यति नायतिम् ॥१४॥ न याति सद्गतौ जन्तुः, कुतो विषयसंयुतः ? । उन्दुरुन बिले माति, कुतः सन्मार्जिनीयुतः ? ॥१५॥ उप्यते यादृशं धान्यं, लूयते तादृशं जनैः । यादृशं दीयते दानं, तादृशं प्राप्यते फलैः ॥१६॥ एकः संसारतो भीती, द्वितीयो वक्ति यां भज । तदिदं कूर्चदाहेन, प्रदीपकरणोपमम् ॥९७॥ अमेध्यं वनितासङ्गस्त्याज्यो दुर्गतिदुःखदः । कष्टकाश्रितविष्ठायाः, प्रकटास्वादसोदरः ॥९८॥ क्षणिकैकसुखायात्मन् !, मोक्षमार्गविमोचनम् । एकपूपकृते कूपजलयन्त्रस्य विक्रयः ॥९९।। विना दानादिकं धर्म, मनुष्यापुरतिक्रमः । शून्ये ग्रामेऽज्ञनारीणां, शाटकस्फाटनोपमः ॥१०॥ भवस्वरूपे विज्ञाते, विदुषां किं बहूक्तिभिः? । करस्थकङ्कणालोके, दर्पणग्रहणेन किम् ? ॥१०१ स्पृहा हि तावती कार्या, सत्ता भाग्यस्य यावती । पादपसारणं कार्य, यावत्पच्छादनांशुकम् ॥१०२॥