________________
आभाण
शतकम
॥१४॥
यहोदुखले रिक्ते, मुशलद्वयमोचनम् । मोक्षमार्गक्रियाहीने, मोक्षैहिकसुखस्पृहा ॥१०३॥ अधमाधमजन्तूनां, गिरिरेखेव शाश्वती । सतां पानीयरेखेव, कचिदीर्घ्य भवेत्पुनः ॥१०४॥ धर्मोपदेशलेशाख्यां, सभ्यामाभाणमालिकाम् । कण्ठपीठे करिष्यन्ति, ते ये श्रेयस्विनः सना ॥१०५॥ निधिनिधिरसशशि १६९९ वर्षे पौषे मासे च पुष्यनक्षत्रे । राजनगरोपकण्ठे ऊष्मापुरनाम्नि वरनगरे ॥१०६॥ श्रीतपगणगगनाङ्गणदिनमाणकिरणोपमानपरिकरिते । श्रीविजयदेवमूरीश्वरराज्ये प्राज्यपुण्यभरे ॥१०७॥ चातुर्विद्यविशारदवाचककल्याणविजयशिष्येण । एतच्छतकं निबद्धं वाचकधन विजयवरगणिना ॥१०८॥
AAAAAAAAAAAA
।। इति श्रीधनविजयगणिवरविरचितमाभाणशतकं धर्मोपदेशलेशाभिधानम् ॥
॥१४