SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ YOURSESUUSALALAR सच्छावकत्वमपि सम्पति तदेव ॥२॥श्रदालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादतश्च तं श्रावकमाहुरुत्तमाः॥३॥ तत्र धान्नि वसति (निवसेद्) गृहमेधी, संश्रयन्ति खलु यत्र मुनीन्द्राः। यत्र चैत्यगृहमास्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥ ४॥ त्रिसन्ध्यमेव प्रणिपातपूर्वकं, विशुद्धमुद्रान्वितशुद्धमादरात् । प्रमोदरोमाश्चितविग्रहो गृही, जिनेन्द्रविम्बा-1 न्यभिवन्दते सदा ॥ ५ ॥ न्यायोपात्तं समुचितगुणं कसनीयं यतीनां, वस्त्रं पात्रं परमाशनं भैषजं रोगहारी । दचं भक्या विपुलमनसा श्रावकेण प्रकामं, दचे मुक्ति सुरनरभवे का कथा यन्न (त्र) लभ्ये? ॥६॥ देवं पूजयतो दयां विदधतः सत्यं वचो जल्पतः, सद्भिः सङ्गमनुज्झतो वितरतो दानं मदं मुञ्चतः । यस्येत्थं पुरुषस्य यान्ति दिवसास्तस्यैव मन्यामहे, श्लाघ्यं जन्म च जीवितं च सफलं विचं च तारुण्यकम् ॥ ७ ॥ सम्यक्त्वे निर्मलत्वं गुणनमपि तथा शक्तितः सुव्रतानां, स्थाने वासो जिनानामपचितिकरणं वन्दनं भक्तितश्च । शुश्रूषा साधुमूले वितरणतपसोरुद्यमो भावनायां, चित्तन्यासो विधेयः स्फुटमिदमिह हि श्रावकः संविधेयम् ॥ ८॥ यो -धर्मशीलो जितमानरोषी, विद्याविनीतो न परोपतापी । स्वदारतुष्टोऽपरदारवी, न तस्य लोके भयमस्ति किश्चित् ॥ ९ ॥ भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे, दीनादिभ्यः प्रदानं श्रवणमभिदिनं श्रद्धया सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः, सङ्गो निःसंगचित्तैर्विषयविमुखता हर्मिणामेष धर्मः ॥१०॥ त्रैकाल्यं द्रव्यषटकं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगुणज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहद्भिरीशैः, प्रत्येति श्रद्दधाति सृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ ११ ॥ जिनेन्द्रपूजा गुरुपर्युपापना, स्वाध्याययोगः करुणाच 553453E
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy