Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay
View full book text
________________
442
मूर्धांधो धवलच्छत्रे ध्वजे वा यक्षमालिखेत् । श्यामं चतुर्भुजं हस्तयुग्मेन रचितांजलिम् ५६ पराम्यां दधतं मूर्ध्नि धर्मचक्रमृजुस्थितम् । जिनविंबोर्धमूर्धाने छत्रसमन्वितम् ॥ ५७ ॥ दीपदंडादिसंयुक्तं नानालंकरणान्वितम् । हस्तिपृष्टसमारूढं सर्वज्ञाख्याममुं लिखेत् ॥ ५८ ॥ अशोकासननिर्यासचंपकाम्रकदंबकाः । पूगवंशादयोन्येपि दंडस्य भवभूरुहाः ॥ ५९ ॥ सादायायाममानार्थं त्रिभागं वा चतुर्थकम् । ध्वजदंडस्य मानं तद्यथाशोभं प्रकल्पयेत् ॥ ६०॥ प्रासादस्योर्ध्वतुर्याशे वेदिका वेदिकस्थितम् । आधारं धनदंडस्य यथोक्तं परिकल्पयेत् ॥ ६१ ॥ अथ मंडलमभ्यर्च्य संक्षेपाद् ध्वजदेवता । प्रतिमाप्यानादिसिद्धमंत्रेणाष्टोत्तरं शतम् ॥ ६२ ॥ स्वधिवास्य ध्वजं स्तुत्वा तन्मंत्रेण घृतादिभिः । अशोकाश्वत्थवत्राद्यदर्भमालाभिवेष्टितम् ६३ ध्वजदंडं समभ्यर्च्य ध्यात्वा रत्नत्रयात्मकम् । तच्चूलिकां तथैवाभिषिच्य घीशक्तिरूपिणीं६४ संचिंत्य मंडपपुरो गर्ते शाल्यादिपूरिते । पूजिते दधिदूर्वाद्यैस्तदूर्ध्वं स्थापयेद् दृढम् || ६५ ॥ अशोक चंपा आम कदंब सुपारी वंश आदिके वृक्ष चिन्हित करे ॥ ५४ ५९ ॥ धजाके दंडेका प्रमाण शोभाके अनुसार होना चाहिये ॥ ६० वह प्रमाण मंदिरकी ऊंचाईसे चौथाई हो तो अच्छा है । और वेदीके ऊपर भी धुजा चढाना चाहिये ॥ ६१ ॥ उसके बाद धुजाके मंडल और प्रतिमाकी स्तुतिकरके अनादिमंत्र ( णमोकार मंत्र ) को एकसौ आठवार जपकर धुजाको दंडमें लगाके “ ओं नमो " इत्यादि ध्वजारोपणमंत्रको बोल शुभ लग्रमें शिखर में
1

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298