Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 260
________________ लन्सलब्लक कलशादुच्छिते हस्तं ध्वजे नीरोगता भवेत् । द्विहस्तमुच्छिते तस्मात्पुत्रर्द्धिर्जायते परा ।।७४॥ त्रिहस्तं सस्यसंपत्तिर्नृपवृद्धिश्चतुःकरम् । पंचहस्तं सुभिक्षं स्याद्राष्ट्रद्धिश्च जायते ॥ ७५॥ अंवरेण कृतो यः स्याद् ध्वजः सम्यक् समंततः । सोतिलक्ष्मीप्रदो राज्ये यश कीर्तिप्रतापदः । शाभूपालबालगोपालललनानां समृद्धिकृत् । राज्ञां सुखार्थदायी च धान्यैश्वर्यजयावहः ॥७६ ॥ a अत्र विधिपूजितस्य यागमंडलम्याग्रतो वेदिकातले पूवस्यां दिशि ध्वजमवस्थाप्य तद्देवतामित्यं । प्रतिष्ठयेत् । ओं ह्रीं सर्वाह्न यक्ष एहि २ संवौषट् । अनेन पुष्पांजलिं क्षिप्त्वा आवाहयेत् । ओं ह्रीं । सर्वाहयक्ष अत्र तिष्ठ २ ठ ठ । अनेन तद्वत्स्थापयेत् । ओं ह्रीं सर्वाह्नयक्ष अत्र सन्निहितो भव भव । वषट् । अनेन तद्वत्संनिधापयेत् । ततः सर्वौषधिविमिश्रतीर्थोदकपूर्णान् कलशान् पुरः संस्थाप्यामृतादि. |मंत्रेण तज्जलमभिमंत्र्य ध्वजालिखितयथाभिमुखं पर्ण स्थापयित्वा गंधाक्षतपुष्पादीन् मंगलोपकरणानि । चाने व्यवस्थाप्य ओं ह्रीं सर्वाह्नयक्ष इदं स्नपनमर्चनं च गृहाण । ओं स्वस्ति भद्रं भवतु स्वाहेति । हिये ॥ ७३ ॥ मंदिरकी शिखरके कलशोंसे एक हाथ ऊंची धुजा आरोग्यताको करती है, दो हाथ ऊंची पुत्रादि संपत्तिको, तीन हाथ ऊंची धान्यसंपत्तिको चार हाथ ऊंची राजाकी वृद्धि, पांच हाथ ऊंची सुभिक्षको तथा राज्यवृद्धिको करती है ॥ ७४।७५ ॥ अब रखकी वनाई धुजा अत्यंत लक्ष्मीकी देनेवाली तथा राज्यमें यशको फैलानेवाली होती है| और राजा प्रजा सबको सुखदाई है ॥ ७६ । ७७ ॥ यहांपर विधिसे पूजित यागमंडलके आगे

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298