Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay
View full book text
________________
शायदि मोहात्तथाभूतः प्रतिष्ठा कुरुते तदा । पुरं राष्ट्रं नरेंद्रश्च प्रजा सर्वा विनश्यति ॥ २२ ॥ शान कर्ता फलमाप्नोति नापि कारयिता स्वकम् । अथोक्तलक्षणापेतो यदि पूजयते त्वमुम् ॥ ११॥
प्रशस्तलक्ष्मा यदि पूजयेत् पुमान् । जिनेंद्रचंद्रार्चितपादपंकजम् । पुरं च राष्ट्रं च नृपश्च वर्धते स्वयं जनः कारयितानुषंगतः ॥ २४ ॥ अयोक्तलक्षणोपेतः प्रतिष्ठाचार्यसत्तमः । जलमंत्रव्रतस्नानं त्रिसंध्यं वंदनां भजेत् ॥ २५ ॥
कन्स
इति श्री वसुनंदिसैद्धांतविरचित-प्रतिष्ठासारसंग्रहे प्रथमः परिच्छेदः ।
उल्ललललललललललललल
न्छन्
१. यहांतक ही लिखी पुस्तकोंमें मिलता है इसलिये आवश्यक समझकर अंतमें लगाया गया है।

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298