SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ शायदि मोहात्तथाभूतः प्रतिष्ठा कुरुते तदा । पुरं राष्ट्रं नरेंद्रश्च प्रजा सर्वा विनश्यति ॥ २२ ॥ शान कर्ता फलमाप्नोति नापि कारयिता स्वकम् । अथोक्तलक्षणापेतो यदि पूजयते त्वमुम् ॥ ११॥ प्रशस्तलक्ष्मा यदि पूजयेत् पुमान् । जिनेंद्रचंद्रार्चितपादपंकजम् । पुरं च राष्ट्रं च नृपश्च वर्धते स्वयं जनः कारयितानुषंगतः ॥ २४ ॥ अयोक्तलक्षणोपेतः प्रतिष्ठाचार्यसत्तमः । जलमंत्रव्रतस्नानं त्रिसंध्यं वंदनां भजेत् ॥ २५ ॥ कन्स इति श्री वसुनंदिसैद्धांतविरचित-प्रतिष्ठासारसंग्रहे प्रथमः परिच्छेदः । उल्ललललललललललललल न्छन् १. यहांतक ही लिखी पुस्तकोंमें मिलता है इसलिये आवश्यक समझकर अंतमें लगाया गया है।
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy