Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay
View full book text
________________
प्र० सा०
॥१३९
50005006
| अंतस्तापनिवर्हिणां बहु बहिस्तापच्छिदा शालिना मंदामोदविधायिनीमनुपदामादानुलानालिना । स्याद्वादामृतगर्भिणीं परिणमत्कर्पूररेणुश्रिणा श्रीखंडेन महाम्यखंडमहिमब्रह्माप्तयेर्हरिम् ॥ ५ ॥ गंध । घ्राणाप्रीणनचातुरीचणगुणोत्कर्षाविशेषोन्मिषज्जिघ्रासापरिबद्धधारणिरणत्सारंगगानोन्मदान् | प्रत्याख्यातमघामदान्मधुरिमोद्गारौघवल्गद्रसान् । वाग्देवीमभिपुंजयामि ललितान् शाल्यक्षतानक्षतान् ॥ ६ ॥ अक्षतं ।
।
मंदारादिसुरगुजैः सरसिजैर्जातीजयापाटलामल्लीचं पकनीप कुंदवकुलाशोकादिजैश्च स्मितैः । सत्पुष्पैर्मकरंदमेदुररजः किंजल्कगुंजमद्भृगैः कांचनपुष्पकादिभिरपि प्राचमि जैनीं गिरम् ||७|| पुष्पम् शाल्यन्नं शुचिहेमपात्रनिचितं बाष्पायमाणं मुहुः पक्वान्नं घृतपाकखंड तुहिनव्योषादिसंस्कारवत् । नानाव्यंजन जातमुत्कटरसं रोचिष्णुपुष्यद्रुचे रुच्यै चारु चरूकरोमि भगवद्वाग्देवतायाः पुरः || ८ || नैवेद्यम् | | विश्वोद्योत परंपराकृतहरिच्चक्रांधकारोदयैर्नित्यानंदसुधास्रुतं नयनमुत्पीयूषवर्षक्रियैः ।
स्वस्त्याशीःस्तुतिगीतमंगलमिलद्वादित्रनादोल्बणं श्रीवाणीं मणिदीपकैरुपचराम्या रूढभा क्तिग्रहः || ९ || दीपम् || धूपैर्योग विशेष सज्जित जगद्बाणैकपेयस्फुरत्पर्यायांतर चारुगंधलहरीरज्यन्निलिंपव्रजैः ।
नासा हृद्गलनेत्रतर्पणतपन्मृद्वग्निसंगाच्छलद्धूमव्याप्तककुन्मुखैर्भगवतीं गां धूपयाम्याहतीम् ॥ १० ॥ धूपं आम्रैर्लुबिमनोरमैरुपचितैश्चोचैर्गुलुछो चितैर्मोचै जैबुभिरम्बुदोदयमुदैरन्यैरपीदृग्विधैः । ईषत्पक्कसुपक्वपाकविहितैौत्सुक्यामवाने तर वक्त्युद्यद्र सवर्णगंधसुभगैश्वाये जिनोक्तिं फलैः ॥
११ ॥ फलं ।
Decor
प०शि०
॥१३९॥

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298