Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 285
________________ प्र०सा० ॥१३८॥ अलमतिप्रसंगेन । यावत्रिलोक्यां जिनमंदिरा स्तिष्ठति शक्रादिभिरर्व्यमानाः । तावज्जिनादिप्रतिमाप्रतिष्ठाः शिवार्थिनोऽनेन विधापयंतु ॥ २२ ॥ किंच। नंद्यात्खाडिल्यवंशोत्यः केल्हणो न्यासक्त्तिरः। लिखितो येन पाठार्थमस्य प्रथमपुस्तकम् ॥ २३ ॥ इति प्रशस्तिः । इत्याशाधरविरचितो जिनयज्ञकल्ापरनामा प्रतिष्ठासारोद्धारः समाप्तः । अब ग्रंथकारकी प्रशस्ति कहते हैं-“ श्रीमान् " इत्यादि श्लोकसे लेकर २३ तक पं० आशाधरका वक्तव्य दिखलाया गया है ॥ १ से २३ ॥ इति पं० आशाधर विरचित जिनयज्ञकल्प द्वितीम नामवाला प्रतिष्ठासारोद्धार समाप्त हुआ ॥ 8 समाप्तोऽयं प्रतिष्ठापाठः । * १" सनिबंधं यश्च जिनयज्ञकल्पमरीरचत् । त्रिषष्ठिस्मृतिशास्त्रं यो निवन्धालंकृतं व्यधात् ॥१॥ यह श्लोक सागारधर्मामृतकी प्रशस्तीमें है। कलकलन्कन्सन्कन्सर ॥१८॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298