Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 283
________________ प्र०सा ॥१३७॥ आशापरत्वं मयि विद्धि सिद्धं निसर्गसौंदर्यमजयमार्य । सरस्वतीपुत्रतया यदेतदर्थे परं वाच्यमयं प्रपंचः ॥ ६ ॥ इत्युपश्लोकितो विद्वद्विल्हणेन. कवीशिना । श्रीविंध्यभूपतिमहासांधिविग्रहिकेण यः ॥७॥ श्रीमदर्जुनभूपालराज्ये श्रावकसंकुले । जिनधर्मोदयार्थ यो नलकच्छपुरेऽवसत् ॥ ८॥ यो द्राग्व्याकरणाब्धिपारमनयच्छुश्रूषमाणान्न कान् सतर्के परमास्त्रमाप्य नयतः प्रत्यर्थिनः कौक्षिपत् । चेरुः के स्खलितं न येन जिनवाग्दीपं पथि ग्राहिताः पीत्वा काव्यसुधा मतश्च रसिकेष्वापुः प्रतिष्ठा न के ॥९॥ स्याद्वादविद्याविशदप्रसादः प्रमेयरवाकरनामधेयाः। तर्कप्रबंधो निरवद्यविद्यापीयूषपुरे वहतिस्म यस्मात् ॥ १० ॥ सिद्धयकं भरतेश्वराभ्युदयसत्काव्यं निबंधोज्ज्वलं यस्रविद्यकवींद्रमोहनमयं स्वश्रेयसेऽरीरचत् । योऽईद्वाक्यरसं निबंधरुचिरं शास्त्रं च धर्मामृतं निर्माय न्यदधात मुमुक्षुविदुषामानंदसांद्रे हृदि ॥११॥ आयुर्वेदविदामिष्टां व्यक्त वाग्भटसंहिताम् । अष्टांगहृदयोद्योतं निबंधमसृजच्च यः॥१२॥ * D॥१३७॥

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298