Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 286
________________ प्रतिष्ठासारोद्धारका परिशिष्ट । +se+ मित्यात्मावृतिहानिमूलविभवं लब्ध्यक्षराद्यागमग्रामोद्दामवपुः प्रकांडमुचिताचारादिशाखोच्चयम् । बाह्यश्रुत्युपशाखमुक्तिसुदलं सद्युक्तिपुष्पश्रुतस्कंधं स्वर्थफलाकुलं घनशमच्छायं भजेच्छिदे ॥ १॥ पट्त्रिंशत्रिशतैरवग्रहमुखैः स्मृत्यादिभिः सोजसा मत्यै स्वावरणक्षयोपशमस्वस्वांतोत्थयात्मा यया । देशेनेहसि संकरव्यतिकरापोहेन वस्तूचिते योग्यं द्वादशधा बहुप्रभृतिभिर्विद्यात्पुरश्चारुदृक् ॥ २॥ हा एतद्वयं पठित्वा श्रुतस्कंधस्थापनार्थ पुस्तकोपरि पुष्पांजलिं क्षिपेत् । लोकालोकदृशः सदस्यसुकृतैरास्याद्यदर्थश्रुतं निर्यात ग्रथितं गणेश्वरवृषेणांतर्मुहूर्तेन यत् । आरातीयमुनिप्रवाहपतितं यत्पुस्तकेष्वर्पितं तज्जैनेंद्रमिहार्पयामि विधिना यष्टुं श्रुतं शाश्वतम् ॥ या विधियज्ञप्रतिज्ञानाय पुस्तकोपरि पुष्पांजलिं क्षिपेत् । सर्पच्छीकरवारवारितपतद्धांधभंगवजं निर्यत्या कनकाद्रिशंगसवयोभंगारनालाननात् । स्वर्गगाद्युपनीतपूतसुरभिद्रव्याढ्यवार्धारया स्यात्कारजननी जगद्विजयिनी जैनी यजे भारतीम् ॥४॥जलं। १. यहांसे सरस्वतीदेवीकी पूजाका आरंभ है । इससे पहलेका " इंद्र " इत्यादि पाठ दूसरे अध्यायमें आगया है।

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298