Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 282
________________ GOOGOee ग्रंथकर्तुः प्रशस्तिः । फ श्रीमानस्ति सपादलक्षविषयः शांकभरीभूषणस्तत्र श्रीरतिधाम मंडलकरं नामास्ति दुर्गे महत् । श्रीरत्न्यामुदपादि तत्र विमलव्याघेरवालान्वयाच्छ्री सल्लक्षणतो जिनेंद्रसमय श्रद्धालुराशाधरः ॥ १ ॥ | सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् । यः पुत्रं छाहडं गुण्यं रंजितार्जुनभूपतिम् ||२|| | व्याघेर बाल वरवंशस रोजहंसः काव्यामृतौघरसपानसुतृप्तगात्रः । | सल्लक्षणस्य तनयो नयविश्वचक्षुराशाधरो विजयतां कलिकालिदासः ॥ ३॥ इत्युदय सेन मुनिना कविसुहृदा योभिनंदितः प्रीत्या । प्रज्ञा पुंजोसीति च योभिमतो मदनकीर्तियतिपतिना ॥ ४ ॥ म्लेच्छेशेन सपादलक्षविषये व्याप्ते सुवृत्तक्षति - त्रासाद्विध्यनरेंद्रदोः परिमलस्फूर्जचिवर्गोजसि । प्राप्तो मालवमंडळे बहुपरीवारः पुरीमा वसन् यो धारामपठज्जिनप्रमितिवाक्शास्त्रे महावीरतः ॥ ५ ॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298