SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ GOOGOee ग्रंथकर्तुः प्रशस्तिः । फ श्रीमानस्ति सपादलक्षविषयः शांकभरीभूषणस्तत्र श्रीरतिधाम मंडलकरं नामास्ति दुर्गे महत् । श्रीरत्न्यामुदपादि तत्र विमलव्याघेरवालान्वयाच्छ्री सल्लक्षणतो जिनेंद्रसमय श्रद्धालुराशाधरः ॥ १ ॥ | सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् । यः पुत्रं छाहडं गुण्यं रंजितार्जुनभूपतिम् ||२|| | व्याघेर बाल वरवंशस रोजहंसः काव्यामृतौघरसपानसुतृप्तगात्रः । | सल्लक्षणस्य तनयो नयविश्वचक्षुराशाधरो विजयतां कलिकालिदासः ॥ ३॥ इत्युदय सेन मुनिना कविसुहृदा योभिनंदितः प्रीत्या । प्रज्ञा पुंजोसीति च योभिमतो मदनकीर्तियतिपतिना ॥ ४ ॥ म्लेच्छेशेन सपादलक्षविषये व्याप्ते सुवृत्तक्षति - त्रासाद्विध्यनरेंद्रदोः परिमलस्फूर्जचिवर्गोजसि । प्राप्तो मालवमंडळे बहुपरीवारः पुरीमा वसन् यो धारामपठज्जिनप्रमितिवाक्शास्त्रे महावीरतः ॥ ५ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy