Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 265
________________ प्र०सा० कन्छन् भान्टी० १९८॥ अ०६ विन्यस्यानाहतेंते शिरसि विरहितं चांतरालेषु चाचं पंचानां सतायनां बलयतु कुशलः कोरुधामा ययात्रिः ॥११॥ पत्रांतर्मत्रपूर्वजिनवितनुचतुस्तीर्थसंमेधचक्रपादू वाक्यैणे...ततनुमयानाहतग्रंथनाचैः । स्वस्वस्थानस्थिताशेषमुपरि दधतं सप्तकं वारकं वा रवर्णा ब्रह्माणं च स नग्रहमवनिवृतं सत् करि रं करोति ॥ १२॥ इति वृहत्सिद्धचक्रोद्धरणम् । सानी सार्धेदुीर्ष अ....................................... । पेतोद्यसारं विनयमुखगुरूद्दिष्टवर्णाविशिष्टं . मंत्रेद्धां सैद्धचक्रं विदधतु सुधियोध्यात्ममध्यात्मवुद्धांम् ।। १३ ॥ ओं ह्रीं श्रीं अहे असि आ उ सा इदं वारि गंध................ । ऊवधिो रयुतं सविंदु सपरं ब्रह्मस्वरावेष्टितं वर्गापूरितदिग्गतांबुजदलं तत्संघितत्त्वान्वितम् । यह वृहत्सिद्धचक्रका उद्धार हुआ। “सानी" इत्यादि श्लोकमें कथित रीतिसे लघु सिद्धचक्र वनाके “ओं " इत्यादि बोलकर जलादि चढावे ॥१३॥ "ऊर्ध्वाधो" इत्यादिमें |॥१२॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298