Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay
View full book text
________________
वतारयामीति स्वाहा । फलावतारणं । ओं परमसुरभिद्रव्यसंदर्भपरिमलगर्भतीर्थीबुसंपूर्णसुवर्णकुमाष्टकतो
येन परिषेचयामीति स्वाहा । कलशाष्टकाभिषेकः । एष मंत्र आकरशुद्धयभिषेकेपि योज्यः । ओं ह्रीं | सापरमसौमनस्यनिबंधनगंधोदकपूरेणाप्लावयामीति स्वाहा । गंधोदकस्नपनमंत्रः । ओं ह्रीं असि आ|
उ सा सिद्धाधिपतिं लोकोत्तरनारधाराभिः परिचरीमीति स्वाहा । तीर्थोदकमंत्रः । एवं हरिचंदनप्यूह्यं भी मंत्राष्टकम् । हरिचंदन इव कलमक्षतपुंजाष्टकमंदारप्रमुखकुसुमदामर्द्धि विविधसान्नायाधनसारदशामुखप्रदीपितदीपकाष्टकसुगंधद्रव्यसंयोजनादिशेषसंभूतध्वजधूपघटाष्टकबंधुरगंर्धवणरसप्रीणितबहिरंतःकरणम-18 हाफलस्तवकाष्टकजलादियज्ञां दूर्वादर्भदधिसिद्धार्थादिमंगमद्रव्यावनिर्तितमहाघसत्कारापेचारैः परिचरा-21 |मीति स्वाहा । जलाद्यर्घातसपर्याविधानम् । ततः क्रियां कृत्वाभिमतप्रार्थनार्थमिदं पठित्वा पुष्पांजलि प्रकल्पयेत् ।
आयुर्दाघयतु व्रतं द्रढयतु व्याधीन् व्यपोहत्वयं श्रेयांसि प्रगुणीकरोतु वितनोत्वासिंधु शुनं यशः। शत्रून् शातयतु श्रियोभिरमयत्वश्रांतमुन्मुद्रय
त्वानंदं भजतां प्रतिष्टित इह श्रीसिद्धनाथः सताम् ॥ १९॥ क्रिया कर ॥ १८ ॥ “ओं" इत्यादि मंत्र बोलकर मुखोद्धाटन नेत्रोन्मीलन जलादि मि-18 षेक पूजा आदि क्रिया करनी चाहिये । उसके वाद इष्ट प्रार्थनाके लिये “ आयु" इत्यादि

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298