________________
वतारयामीति स्वाहा । फलावतारणं । ओं परमसुरभिद्रव्यसंदर्भपरिमलगर्भतीर्थीबुसंपूर्णसुवर्णकुमाष्टकतो
येन परिषेचयामीति स्वाहा । कलशाष्टकाभिषेकः । एष मंत्र आकरशुद्धयभिषेकेपि योज्यः । ओं ह्रीं | सापरमसौमनस्यनिबंधनगंधोदकपूरेणाप्लावयामीति स्वाहा । गंधोदकस्नपनमंत्रः । ओं ह्रीं असि आ|
उ सा सिद्धाधिपतिं लोकोत्तरनारधाराभिः परिचरीमीति स्वाहा । तीर्थोदकमंत्रः । एवं हरिचंदनप्यूह्यं भी मंत्राष्टकम् । हरिचंदन इव कलमक्षतपुंजाष्टकमंदारप्रमुखकुसुमदामर्द्धि विविधसान्नायाधनसारदशामुखप्रदीपितदीपकाष्टकसुगंधद्रव्यसंयोजनादिशेषसंभूतध्वजधूपघटाष्टकबंधुरगंर्धवणरसप्रीणितबहिरंतःकरणम-18 हाफलस्तवकाष्टकजलादियज्ञां दूर्वादर्भदधिसिद्धार्थादिमंगमद्रव्यावनिर्तितमहाघसत्कारापेचारैः परिचरा-21 |मीति स्वाहा । जलाद्यर्घातसपर्याविधानम् । ततः क्रियां कृत्वाभिमतप्रार्थनार्थमिदं पठित्वा पुष्पांजलि प्रकल्पयेत् ।
आयुर्दाघयतु व्रतं द्रढयतु व्याधीन् व्यपोहत्वयं श्रेयांसि प्रगुणीकरोतु वितनोत्वासिंधु शुनं यशः। शत्रून् शातयतु श्रियोभिरमयत्वश्रांतमुन्मुद्रय
त्वानंदं भजतां प्रतिष्टित इह श्रीसिद्धनाथः सताम् ॥ १९॥ क्रिया कर ॥ १८ ॥ “ओं" इत्यादि मंत्र बोलकर मुखोद्धाटन नेत्रोन्मीलन जलादि मि-18 षेक पूजा आदि क्रिया करनी चाहिये । उसके वाद इष्ट प्रार्थनाके लिये “ आयु" इत्यादि