________________
प्र०सा०
॥१३॥
ततश्च पूर्ववाद्विसर्जनादिकमनुतिष्ठेत् इति सिद्धप्रतिष्ठाविधानम् । अथाचार्यप्रतिष्ठाविधानम् । भा० गणभृद्वलयं वेद्यामम्यर्च्य स्लपयेच्च तम्। पंचाचारान् स्मरेत्पंच कलशांश्चतुरः पुनः॥२०॥ चतुरोत्रानुयोगांश्च............नित्रीणि तन्मनाः ॥ २१ ॥ ततो महर्षिस्तवनं पठित्वा चतुरो विधीन् । कृत्वा तिलकयेत्साक्षात्सूर्यादीन् प्रतिमा स्मरन्॥२२|| मुखवस्त्रादिकर्माणि विधाय च विधि ततः। क्रियाकांडोदितां कृत्वा यथावद्विधिमाचरेत् ॥२३॥
अथ गणधरवलयमनुशिष्यते । पूर्व षट्कोणचक्रेक्ष्माबीजाक्षरं लिखेत् तदुपरि अर्ह इति न्यसेत् || तस्य दक्षिणतो वामतश्च ह्रीं विन्यसेत् पीठादधः श्री न्यसेत् । ततः ओं अ सि आ उ सा स्वाहेत्यनेन । श्रीकारस्य दक्षिणतः प्रभृत्युत्तरतो यावत्प्रादक्षिण्येन वेष्टयेत् । ततः कोणेषु षट्स्वपि मध्ये अप्रतिचक्रे । फडिति सव्येन स्थापयेत् । तथा कोणांतरालेषु विचक्राय स्वाहेति षड्डीजानि झौंकारोत्तराणि अपसव्ये । श्लोक पढकर पुष्पांजलि क्षेपण करे ॥ १९ ॥ फिर पर्वकी रीतिसे विसर्जन आदि करे । यह सिद्धप्रतिमाकी प्रतिष्ठा विधि कही गई ॥ अब आचार्यप्रतिष्ठाकी विधि कहते हैं । बुद्धि मान् गणधर वलय (चक्र) को वेदीमें स्थापन कर पांच कलशोंसे स्वपन करे और दर्शनाचार आदि पांच आचारोंको स्मरण करता हुआ उस चक्रकी पूजा करे ॥२०॥ फिर चार अनुयोगोंका चितवन करके महर्षिस्तवन पढके तिलकादि क्रिया करे ॥ २१।२२ २३ ॥