________________
साविन्यसेत् । तद्वहिर्वलयं कृत्वाष्टसु पत्रेषु णमो निणाण, णमो, ओहिजिणाणं णमो कुट्टबुद्धीणं, णमो | बीजबुद्धीणं, णमो पदाणुसारीणं-इत्यष्टौ पदानि क्रमेण लिखेत् । ततस्तद्वहिस्तद्वत् षोडशपत्रेषु णमो संभिण्णसोदाराणं, णमो पत्तेयबुद्धाणं, णमो सयं बुद्धाणं, णमो वोहियवुद्धाणं, णमो उजुमदीणं, णमो || विउलमदीणं, णमो दसपुवीणं, णमो अटुंगमहाणिमित्तकुसलाणं, णमो विउव्वणइड्डिपत्ताणं, णमो |||| मासिज्जाहराणं, णमो चारणाणं, णमो समणाणं, णमो आगासगामीणं, णमो आसिविसाणं, णमो दिट्ठिविसाणं-इति षोडशपदानि विलिखेत् । ततस्तद्वहिस्तद्वच्चतुर्विंशतिपत्रेषु णमो घोरगुणपरक्कमाणं, णमो घोरगुणवंभयारीणं, णमो आमोसहिपत्ताणं, णमो खेल्लोसहिपत्ताणं, णमो जल्लोसहिपत्ताणं, णमो ? विडोसहिपत्ताणं, णमो सव्वोसहिपत्ताणं, णमो मणवलीणं, णमो वचिवलीणं, णमो कायवलीणं, णमो || स्वीरसवर्वाणं, णमो सप्पिसवीणं, णमो महुरसवीणं, णमो अमियसवीणं, णमो अक्खीणमहाणसाणं, णमो वड्डमाणाणं, णमो लोए सब सिद्धायदणाणं, णमो भयवदो महदि महावीर वड्डमाण बुद्धिरिसीणं । चतुर्विशतिपदान्यालिख्य ह्रींकारमात्रया त्रिगुणं वेष्टयित्वा क्रौंकारेण निरुद्धय बहिः पृथ्वीमेडलं ह्रीं श्रीं अर्ह असि आउसा अप्रतिचक्रे फट् विचक्राय झौं झौं स्वाहा । अनेन मध्यपूजां ||
विदध्यात् । णमो अरहताणं णमो जिणाणं इत्यादि ह्रां ह्रीं हूं ह्रौं ह्रः असि आउसा अप्रतिचक्रे झौं । Al" अथ " इत्यादिसे कहे गये गणधरचक्रको वनावे । और पूर्वकी तरह आकरशुद्धि आदि
क्रिया करके " निर्वेद " इत्यादि महर्षि स्तवन पढता हुआ आचार्य आदिकी प्रतिमाको
0न्सलल
.
.