SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ म० सा० ॥१३१॥ नौं स्वाहा । एतेष्ट चत्वारः । अथ पूर्ववदाकरशुद्धयादिकं कृत्वा निर्वेदत्यादि महर्षिस्तवनं पठनच समंतात्परामृष्य गुणारोपणं कुर्यात् । ओं हूं णमो आइरियाणं आचार्यपरमेष्ठिन्नत्र एहि २ संवौषट् ओं हूं तिष्ठ २२, ओं हूं मम सन्निहितो भव २ वषट् । तथा ओं ह्रीं णमो उवज्झायाणं | उपाध्यायपरमेष्टिन्नत्र एहि २ संवौषट् ओं ह्रौं तिष्ठ २ ठ ठ ओं ह्रौं सन्निहितो भव भव वपट् । तथा ओं हः णमो लोए सव्वसाहूणं साधुपरमेष्ठिन्नत्र एहि २ संवौषट् । ओं ह्रः तिष्ठ २ ठ ठ, ओं हः सन्निहितो भव २ वषट् । इत्याचार्यादीनामावाहनादिमंत्राः । ततश्च ओं हूं णमो आइरियाणं धर्माचाराधिपतये नमः इत्यादिमंत्रैः सिद्धप्रतिमावात्तलकादिविधीन् विदध्यात् । एवमुपाध्याय साधुपरमेष्टिनोरपि कल्पः कल्पयेत् ॥ इत्याचार्यादिप्रतिष्ठाविधानम् । अथ श्रुतदेवतादिप्रतिष्ठाविधानम् । आ ह वेद्यां सारस्वत्यं यंत्रं विलिख्य तस्य शोधनम् । अनुयोगैरिवाचार्यश्चतुर्भिस्तीर्थवार्घटैः।। २४ यंत्रेच न्यस्य गां स्तुत्वा कृत्वा कर्मचतुष्टयम् । ........त यन्मूलमंत्रेणान्यं विधिं सृजेत् २५ स्पर्श करके उसमें गुणोंका स्थापन करे । फिर " ओं हं " इत्यादि बोलकर आचार्य | उपाध्याय सर्वसाधुका आवाहन आदि करें । उसके बाद " इत्यादि मंत्र से सिद्ध प्रतिमाकी तरह तिलक आदि विधि करे । यह आचार्य आदि धर्मगुरूकी प्रतिष्ठाविधि हुई | | अब सरस्वतीकी प्रतिष्ठा विधि करते हैं । प्रतिष्टाचार्य वेदीमें सारस्वत यंत्र लिखकर उसको | सामनेके दर्पण में प्रतिबिंबित कर चार जलके घड़ोंसे अभिषेक करे । उस यंत्रमें सरस्वतीकी मूर्तिको रख स्तुतिपूर्वक पूजा करे तथा सरस्वतीमंत्र का जाप करे ॥ ॥ २४:२५ ॥ 0000000 मा०टी० अ० ६ ॥१३१
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy