Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 272
________________ __ अथ सारस्वतमंत्रमनुशिष्येत् । पूर्व कर्णिकायां ह्रींकारमालिखेवाह्ये हंकारं सविसर्गसकारं || च लिखित्वा ओं ह्रीं श्रीं वद २ वाग्वादिनि भगवति सरस्वति ही नमः इत्यनेन मूलमंत्रण वेष्टयेत् । तद्वहिः पूर्वादिक्रमेण चतुर्पु ओं वाग्वादिन्यै नमः, ओं भगवत्यै नमः, ओं सरस्वत्यै नमः, ओं श्रुतदेव्यै नमः । इति चतुराख्या लिखेत् । तद्वहिरष्टसु पत्रेषु ओं नंदायै नमः, ओ स्तंभिन्यै नमः इत्यादि चाष्टौ देवीलिखेत् । तद्वहिश्च षोडशपत्रेषु ओं रोहिण्यै नमः इत्यादि मंत्रैः षोडश विद्यादेवीः स्थापयेत् । ततः पूर्वाद्यष्टदिक्षु इंद्राय स्वाहेत्यादिमंत्ररंष्टौ दिक्पालान् विन्यसेत् । पूर्वेशानदिशोश्चांतराले ओं अधोनागेभ्यः स्वाहेति नागान् विन्यसेत् ।। पश्चिमदिक्पालस्योपरिष्टाच्च ओं ऊर्ध्वब्रह्मणे नमः इति परमब्रह्म प्रतिष्ठयेत् । इंद्रादधश्च ओं ह्रीं मयूरवाहिन्यै नमः इति वागधिदेवतां स्थापयेत् । ततस्त्रिायामात्रया क्रौंकारेण निरुध्य तदावेष्टय : बहिः पृथ्वीमंडलं विलिखेत् इति । अथ ओं ह्रीं श्रुतदेव्यः कलशस्नपनं करोमीति स्वाहा । इत्यनेन । कलशानभिमव्याकरं शोधयेत् । ततो बोधेनेत्यादि श्रुतदेवीस्तवनं पठित्वा प्रतिमोपरि पुष्पांजलिं क्षिपेत् । बारह अंगं गिज्जा दंसणतिलया चरित्तवच्छहरा । चोदसपुत्वहराणं ठावे दव्याय सुयदेवा ॥ २६ ॥ अब सरस्वतीयंत्रका उद्धार दिखलाते हैं। पहले कार्णका ( वीचके भाग ) में : " ह्रीं" लिखे उसके बाहर " हं सः " लिखकर “ओं ह्रीं श्रीं वद २ वाग्वादिनि भग-1.

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298