Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 270
________________ साविन्यसेत् । तद्वहिर्वलयं कृत्वाष्टसु पत्रेषु णमो निणाण, णमो, ओहिजिणाणं णमो कुट्टबुद्धीणं, णमो | बीजबुद्धीणं, णमो पदाणुसारीणं-इत्यष्टौ पदानि क्रमेण लिखेत् । ततस्तद्वहिस्तद्वत् षोडशपत्रेषु णमो संभिण्णसोदाराणं, णमो पत्तेयबुद्धाणं, णमो सयं बुद्धाणं, णमो वोहियवुद्धाणं, णमो उजुमदीणं, णमो || विउलमदीणं, णमो दसपुवीणं, णमो अटुंगमहाणिमित्तकुसलाणं, णमो विउव्वणइड्डिपत्ताणं, णमो |||| मासिज्जाहराणं, णमो चारणाणं, णमो समणाणं, णमो आगासगामीणं, णमो आसिविसाणं, णमो दिट्ठिविसाणं-इति षोडशपदानि विलिखेत् । ततस्तद्वहिस्तद्वच्चतुर्विंशतिपत्रेषु णमो घोरगुणपरक्कमाणं, णमो घोरगुणवंभयारीणं, णमो आमोसहिपत्ताणं, णमो खेल्लोसहिपत्ताणं, णमो जल्लोसहिपत्ताणं, णमो ? विडोसहिपत्ताणं, णमो सव्वोसहिपत्ताणं, णमो मणवलीणं, णमो वचिवलीणं, णमो कायवलीणं, णमो || स्वीरसवर्वाणं, णमो सप्पिसवीणं, णमो महुरसवीणं, णमो अमियसवीणं, णमो अक्खीणमहाणसाणं, णमो वड्डमाणाणं, णमो लोए सब सिद्धायदणाणं, णमो भयवदो महदि महावीर वड्डमाण बुद्धिरिसीणं । चतुर्विशतिपदान्यालिख्य ह्रींकारमात्रया त्रिगुणं वेष्टयित्वा क्रौंकारेण निरुद्धय बहिः पृथ्वीमेडलं ह्रीं श्रीं अर्ह असि आउसा अप्रतिचक्रे फट् विचक्राय झौं झौं स्वाहा । अनेन मध्यपूजां || विदध्यात् । णमो अरहताणं णमो जिणाणं इत्यादि ह्रां ह्रीं हूं ह्रौं ह्रः असि आउसा अप्रतिचक्रे झौं । Al" अथ " इत्यादिसे कहे गये गणधरचक्रको वनावे । और पूर्वकी तरह आकरशुद्धि आदि क्रिया करके " निर्वेद " इत्यादि महर्षि स्तवन पढता हुआ आचार्य आदिकी प्रतिमाको 0न्सलल . .

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298