Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay
View full book text
________________
लन्छन्
प्र०सा० संवौषट् स्वाहेत्यादि दिक्कुमारीमंत्रानष्टौ तद्वहिर्वलयांतः, ओं ह्रीं क्रौं यक्षवैश्वानररक्षो नहतपन्नगासुर | भाण्टी०
* कुमारसंविश्वविद्यमालिचमरवैरोचनमहाविद्यमारेवियेश्वरपिंडभुगभिधानपंचदशतिथिदेवान् संस्थापयामि अ०६ १३४॥
स्वाहेति तिथिदेवाः पंचदश तबहिर्वलयांतः, ओं ह्रीं क्रौं सूर्यसोमांगारकसौम्यगुरुभार्गवशनिराहुकेतून् । संस्थापयामि स्वाहेति ग्रहदेवान्नव तद्वहिर्मडलांतः, ओं ही क्रौं किंनरेंद्रकिंपुरुषंद्रमहोरगेंद्रगंधवेंद्रयझेंद्रराक्षसेंद्रभूतेंद्रपिशाचेंद्रान् संस्थापयामि स्वाहेति विलिखेत् । एवंमंडलं वर्तयित्वा स्वस्वमंत्रैर्यक्षादि । देवान् जलगंधादिभिरभ्यर्च्य कलशाष्टकादिभिर्वेदी भूषयेत् । अथ स्नपनमंडपे:तां प्रतिमामानीय दर्भप्रस्तरे । धान्यप्रस्तरे वा स्थापयित्वा क्रमेण स्नापयेत् । ततस्तत्रैव वेदिकायां नवकलशान् सर्वालंकारोपेतान् ।। सर्वोषधिसंमिश्रशुद्धयंत्रमंत्रान्विततीर्थजलपरिपूर्णान् शालिप्रस्तरोपरि लिखितमायावीजां संलेख्य | तत्पश्चिमभागे स्नपनपीठ स्थापयित्वा प्रक्षाल्यालंकृत्य तदुपरि भुवनाधिपतिं लिखित्वा अक्षतपुष्प-2 दर्भान् विरचय्य तत्तत्प्रतिनां तत्र संस्थापयित्वा पंचोपचारविधिनाभ्यर्च्य वाहनाष्टकलशैमत्रपूर्वकम ||१| भिषिच्य चतुर्नीराजनं कृत्वा पुष्पांजलिपूर्वकमेकादशमभिषेकं मध्यकलेशनामृतमंत्रेण कुर्यात् । तेजोमायादिकाख्यानं क्रियान्वितम् । तत्तत्पल्लवसंयुक्तं करोम्यंतपदं स्मरेत् ॥ ४९ ॥
॥१३४॥ इत्यादिमें कथित विधिसे पूजा करे । अमृतमंत्रसे यक्षप्रतिमाका अभिषेक करे। “ तेजो" इत्यादि बोलकर “ अथैव" इत्यादिसे कही हुई विधिसे स्थापना करे ॥४९॥ इसीप्रकार
-
-...
.

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298