Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 278
________________ . . . अथैवमाकारशुद्धिं विधाय मूलवेद्या नवधीतवस्त्रसदर्भाक्षतपुष्पं प्रस्तीर्य तत्र तत्प्रतिमां निवेश्याभ्यर्च्य कांडाप्रदूर्वाग्रेण प्रोक्षणं विधाय शांतिहोमं यक्षमंत्रेण कृत्वा पुण्याहं घोषयित्वा पूर्वोक्तविधिना सुमुहूर्ते तिलकं दद्यात् ततोधिमानादिविधि विधाय वस्त्राभरणमाल्यादिभिरभ्यर्च्य विसर्जनादिकं कुर्यात् । ततः प्रभृति च तानि संपूजयेत् ।। एप एव च शेषाणां यक्षाणां स्थापनाविधिः । यक्षीणां च मितः....... भेदाश्रयौ भवेत'५० क्षेत्रपालं कर्णिकायां मंत्रपत्रायुधादिभिः । सचूर्णवेद्यामालिख्य पत्रेष्वष्टसु संलिखेत् ॥५१॥81 समंत्रान् दिक्पतीनिंद्रादधोभागानुपर्यपि । वरुणस्य लिखेत्सोमं मायोर्वीभ्यां च वेष्टयेत् ५२|| तत्पमं पूजयेद्धपुष्पधूपाक्षतादिभिः । अथ तत्पतिमां रात्रिमुषितां दर्भसंस्तरे ॥ ५३॥ ॥ तीर्थांबुस्नपितां तत्र निवेश्यारोप्य तद्गुणान् । आवाहनादि कृत्वा च सूत्रयुक्त्या प्रतिष्ठयेत् ५४|| | ओं हां क्रौं घोरांधकारसप्रभमंडलगदाधारणव्यग्रोग्रचतुर्भुज अत्र क्षेत्रपालाय संवौषट् स्वाहेति । कर्णिकायामालिख्य पूर्वादिदलेष्वष्टसु । ओं हीं इंद्राय स्वाहेत्यादिक्रमेण दिक्पालान् संस्थाप्य इंद्राधः Maओं ही नागेभ्यः स्वाहेति वरुणादूर्ध्व च ओं ही सोमाय स्वाहेति विन्यस्य बहिर्मायामात्रया त्रिःप-|| रिक्षिप्य क्रौंकारेण निरुध्य भूमंडलेन वेष्टयेदिति मंडलवर्तनम् । यक्षी क्षेत्रपाल वरुण आदिकी प्रतिष्ठा “ एष" इत्यादि पांच श्लोकोंमें कथित रीतिसे

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298