SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ . . . अथैवमाकारशुद्धिं विधाय मूलवेद्या नवधीतवस्त्रसदर्भाक्षतपुष्पं प्रस्तीर्य तत्र तत्प्रतिमां निवेश्याभ्यर्च्य कांडाप्रदूर्वाग्रेण प्रोक्षणं विधाय शांतिहोमं यक्षमंत्रेण कृत्वा पुण्याहं घोषयित्वा पूर्वोक्तविधिना सुमुहूर्ते तिलकं दद्यात् ततोधिमानादिविधि विधाय वस्त्राभरणमाल्यादिभिरभ्यर्च्य विसर्जनादिकं कुर्यात् । ततः प्रभृति च तानि संपूजयेत् ।। एप एव च शेषाणां यक्षाणां स्थापनाविधिः । यक्षीणां च मितः....... भेदाश्रयौ भवेत'५० क्षेत्रपालं कर्णिकायां मंत्रपत्रायुधादिभिः । सचूर्णवेद्यामालिख्य पत्रेष्वष्टसु संलिखेत् ॥५१॥81 समंत्रान् दिक्पतीनिंद्रादधोभागानुपर्यपि । वरुणस्य लिखेत्सोमं मायोर्वीभ्यां च वेष्टयेत् ५२|| तत्पमं पूजयेद्धपुष्पधूपाक्षतादिभिः । अथ तत्पतिमां रात्रिमुषितां दर्भसंस्तरे ॥ ५३॥ ॥ तीर्थांबुस्नपितां तत्र निवेश्यारोप्य तद्गुणान् । आवाहनादि कृत्वा च सूत्रयुक्त्या प्रतिष्ठयेत् ५४|| | ओं हां क्रौं घोरांधकारसप्रभमंडलगदाधारणव्यग्रोग्रचतुर्भुज अत्र क्षेत्रपालाय संवौषट् स्वाहेति । कर्णिकायामालिख्य पूर्वादिदलेष्वष्टसु । ओं हीं इंद्राय स्वाहेत्यादिक्रमेण दिक्पालान् संस्थाप्य इंद्राधः Maओं ही नागेभ्यः स्वाहेति वरुणादूर्ध्व च ओं ही सोमाय स्वाहेति विन्यस्य बहिर्मायामात्रया त्रिःप-|| रिक्षिप्य क्रौंकारेण निरुध्य भूमंडलेन वेष्टयेदिति मंडलवर्तनम् । यक्षी क्षेत्रपाल वरुण आदिकी प्रतिष्ठा “ एष" इत्यादि पांच श्लोकोंमें कथित रीतिसे
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy