SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्र०सा० कन्छन् भान्टी० १९८॥ अ०६ विन्यस्यानाहतेंते शिरसि विरहितं चांतरालेषु चाचं पंचानां सतायनां बलयतु कुशलः कोरुधामा ययात्रिः ॥११॥ पत्रांतर्मत्रपूर्वजिनवितनुचतुस्तीर्थसंमेधचक्रपादू वाक्यैणे...ततनुमयानाहतग्रंथनाचैः । स्वस्वस्थानस्थिताशेषमुपरि दधतं सप्तकं वारकं वा रवर्णा ब्रह्माणं च स नग्रहमवनिवृतं सत् करि रं करोति ॥ १२॥ इति वृहत्सिद्धचक्रोद्धरणम् । सानी सार्धेदुीर्ष अ....................................... । पेतोद्यसारं विनयमुखगुरूद्दिष्टवर्णाविशिष्टं . मंत्रेद्धां सैद्धचक्रं विदधतु सुधियोध्यात्ममध्यात्मवुद्धांम् ।। १३ ॥ ओं ह्रीं श्रीं अहे असि आ उ सा इदं वारि गंध................ । ऊवधिो रयुतं सविंदु सपरं ब्रह्मस्वरावेष्टितं वर्गापूरितदिग्गतांबुजदलं तत्संघितत्त्वान्वितम् । यह वृहत्सिद्धचक्रका उद्धार हुआ। “सानी" इत्यादि श्लोकमें कथित रीतिसे लघु सिद्धचक्र वनाके “ओं " इत्यादि बोलकर जलादि चढावे ॥१३॥ "ऊर्ध्वाधो" इत्यादिमें |॥१२॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy