SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ लन्सलब्लक कलशादुच्छिते हस्तं ध्वजे नीरोगता भवेत् । द्विहस्तमुच्छिते तस्मात्पुत्रर्द्धिर्जायते परा ।।७४॥ त्रिहस्तं सस्यसंपत्तिर्नृपवृद्धिश्चतुःकरम् । पंचहस्तं सुभिक्षं स्याद्राष्ट्रद्धिश्च जायते ॥ ७५॥ अंवरेण कृतो यः स्याद् ध्वजः सम्यक् समंततः । सोतिलक्ष्मीप्रदो राज्ये यश कीर्तिप्रतापदः । शाभूपालबालगोपालललनानां समृद्धिकृत् । राज्ञां सुखार्थदायी च धान्यैश्वर्यजयावहः ॥७६ ॥ a अत्र विधिपूजितस्य यागमंडलम्याग्रतो वेदिकातले पूवस्यां दिशि ध्वजमवस्थाप्य तद्देवतामित्यं । प्रतिष्ठयेत् । ओं ह्रीं सर्वाह्न यक्ष एहि २ संवौषट् । अनेन पुष्पांजलिं क्षिप्त्वा आवाहयेत् । ओं ह्रीं । सर्वाहयक्ष अत्र तिष्ठ २ ठ ठ । अनेन तद्वत्स्थापयेत् । ओं ह्रीं सर्वाह्नयक्ष अत्र सन्निहितो भव भव । वषट् । अनेन तद्वत्संनिधापयेत् । ततः सर्वौषधिविमिश्रतीर्थोदकपूर्णान् कलशान् पुरः संस्थाप्यामृतादि. |मंत्रेण तज्जलमभिमंत्र्य ध्वजालिखितयथाभिमुखं पर्ण स्थापयित्वा गंधाक्षतपुष्पादीन् मंगलोपकरणानि । चाने व्यवस्थाप्य ओं ह्रीं सर्वाह्नयक्ष इदं स्नपनमर्चनं च गृहाण । ओं स्वस्ति भद्रं भवतु स्वाहेति । हिये ॥ ७३ ॥ मंदिरकी शिखरके कलशोंसे एक हाथ ऊंची धुजा आरोग्यताको करती है, दो हाथ ऊंची पुत्रादि संपत्तिको, तीन हाथ ऊंची धान्यसंपत्तिको चार हाथ ऊंची राजाकी वृद्धि, पांच हाथ ऊंची सुभिक्षको तथा राज्यवृद्धिको करती है ॥ ७४।७५ ॥ अब रखकी वनाई धुजा अत्यंत लक्ष्मीकी देनेवाली तथा राज्यमें यशको फैलानेवाली होती है| और राजा प्रजा सबको सुखदाई है ॥ ७६ । ७७ ॥ यहांपर विधिसे पूजित यागमंडलके आगे
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy