________________
प्रसाIN
.११५॥
अ०५
ध्वजश्च तुर्यसर्घषु तत्र संयोज्य संध्वजम् । ध्यात्वा सर्वगतज्ञानरूपमर्पण मानयेत् ।। ६६ ॥ तस्तं दंडमुद्धृत्य प्रासादं परितःश्रिया । महत्या भ्रमीयत्वा त्रिः सुलग्ने मंत्रमुच्चरन् ॥ ६७॥
ओं नमो अरहंताणं स्वस्ति भद्रं भक्तु सर्वलोकस्य शांतिर्भवतु स्वाहा । ध्वजारोपणमंत्रः ॥ हिरण्यपयसाकर्णेि तस्याधारे समय॑ च । प्रतिपर्व ध्वजं मुंचेत् तैर्मत्राभिमंत्रितैः ॥ ६८ ।। प्रासाद्यं सप्तधान्यौघविरूढकफलोत्करैः । स्नपयित्वार्चितं नव्यैः सहस्त्रैः परिधापयेत् ॥६९ । यावंतः प्राणिनः केतौ लग्नाः कुर्युः प्रदक्षिणाम् । तावंतः प्राप्नुवंत्यत्र क्रमेण विमलं पदम् ७० मुक्ते प्राची गते केतौ सर्वकामानवाप्नुयात् । उत्तराशा गते तस्मिन् स्वस्यारोग्यं च संपदः७१||
यदि पश्चिमतो याति वायव्ये वा दिशाश्रये। ऐशाने वा ततो वृष्टिः कुर्यात्केतुः शुभानि सा७२ | । अन्यस्मिन् दिग्विभागे तु गते केतौ मरुद्वशात् । शांतिकं तत्र कर्तव्यं दानपूजाविधानतः७३ | सांधे ॥ ६२ से ६७ ॥ उस धुजामें यक्षकी मूर्ति बनाके उसका फलआदिसे सत्कार करे। ४फिर धुजाकी परिक्रमा दे। धुजाके कार्य करने में जितने प्राणी सहायता करते हैं वे सब
परंपरासे निर्दोष पदवीको पाते हैं ॥ ६८। ६९ । ७० ॥ धुजा छाड़ने पर पूर्व दिशाकी तरफ जावे तो वह धुजा सब इष्ट कार्योको सिद्ध करती है ॥ ७१॥ पश्चिमादिशामें, तथा वायव्य व ईशानदिशामें फहरानेसे वह धुजा कल्याण करने वाली होती है ॥ ७२ ॥ अथवा हवाके
॥११५॥ निमित्तसे अन्य वची हुई दिशाओंमें लहरानेसे दान पूजा विधिसे शांति कर्म करना चा-18
000न्जन्छन्