Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 259
________________ प्रसाIN .११५॥ अ०५ ध्वजश्च तुर्यसर्घषु तत्र संयोज्य संध्वजम् । ध्यात्वा सर्वगतज्ञानरूपमर्पण मानयेत् ।। ६६ ॥ तस्तं दंडमुद्धृत्य प्रासादं परितःश्रिया । महत्या भ्रमीयत्वा त्रिः सुलग्ने मंत्रमुच्चरन् ॥ ६७॥ ओं नमो अरहंताणं स्वस्ति भद्रं भक्तु सर्वलोकस्य शांतिर्भवतु स्वाहा । ध्वजारोपणमंत्रः ॥ हिरण्यपयसाकर्णेि तस्याधारे समय॑ च । प्रतिपर्व ध्वजं मुंचेत् तैर्मत्राभिमंत्रितैः ॥ ६८ ।। प्रासाद्यं सप्तधान्यौघविरूढकफलोत्करैः । स्नपयित्वार्चितं नव्यैः सहस्त्रैः परिधापयेत् ॥६९ । यावंतः प्राणिनः केतौ लग्नाः कुर्युः प्रदक्षिणाम् । तावंतः प्राप्नुवंत्यत्र क्रमेण विमलं पदम् ७० मुक्ते प्राची गते केतौ सर्वकामानवाप्नुयात् । उत्तराशा गते तस्मिन् स्वस्यारोग्यं च संपदः७१|| यदि पश्चिमतो याति वायव्ये वा दिशाश्रये। ऐशाने वा ततो वृष्टिः कुर्यात्केतुः शुभानि सा७२ | । अन्यस्मिन् दिग्विभागे तु गते केतौ मरुद्वशात् । शांतिकं तत्र कर्तव्यं दानपूजाविधानतः७३ | सांधे ॥ ६२ से ६७ ॥ उस धुजामें यक्षकी मूर्ति बनाके उसका फलआदिसे सत्कार करे। ४फिर धुजाकी परिक्रमा दे। धुजाके कार्य करने में जितने प्राणी सहायता करते हैं वे सब परंपरासे निर्दोष पदवीको पाते हैं ॥ ६८। ६९ । ७० ॥ धुजा छाड़ने पर पूर्व दिशाकी तरफ जावे तो वह धुजा सब इष्ट कार्योको सिद्ध करती है ॥ ७१॥ पश्चिमादिशामें, तथा वायव्य व ईशानदिशामें फहरानेसे वह धुजा कल्याण करने वाली होती है ॥ ७२ ॥ अथवा हवाके ॥११५॥ निमित्तसे अन्य वची हुई दिशाओंमें लहरानेसे दान पूजा विधिसे शांति कर्म करना चा-18 000न्जन्छन्

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298