Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणलक्षण-परीक्षा : ५ धान्यादात्मन एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः, औष्ण्यपरिणाममापन्नस्याग्नेरौष्ण्यव्यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानातीति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च ज्ञानात्मैव प्रमाता स्यात्, अज्ञानात्मनः खादेः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणम्, [ तस्यैव ] स्वार्थप्रमिती ज्ञानात्मिकायां करणत्वात्, अज्ञानात्मनस्तत्र साधकतमत्वाघटनादिति नाज्ञानं प्रमाणमन्यत्रोपचारात् । ततो नाज्ञानेन इन्द्रियसंनिकर्ष-लिंग-शब्दादिना साधनस्य व्यभिचारः। नापि व्यतिरेकासिद्धिः, सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्ती प्रमाणत्वस्य साधनस्य पटादौ विनिवत्तिनियमनिश्चयात् केवलव्यतिरेकिणोऽपि साधनस्य समर्थनात् । ततः सूक्तम्-'सम्यग्ज्ञानमेव प्रमाणम्, अज्ञानस्य प्रमाणत्वायोगान्मिथ्याज्ञानवत्' इति ।
$ ११. किं पुनः सम्यग्ज्ञानम्। समभिधीयते-स्वार्थव्यवसायात्मकं सम्यग्ज्ञानम्, सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसायात्मकं तन्न सम्यग्ज्ञानम्, यथा संशय-विपर्ययानध्यवसाया:| सम्यग्ज्ञानं च विवादापन्नम, तस्मात्स्वार्थव्यवसायात्मकम्, इति सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधवादीनाम्', साध्यमिणि सद्भावात् ।
$ १२. स्वसंवेदन-इन्द्रिय-मनो-योगिप्रत्यक्षैः सम्यग्ज्ञानैरव्यवसायात्मकैय॑भिचारी हेतुः; इति स्वमनोरथमात्रं सौगतस्य; तेषां सम्यग्ज्ञानत्वविरोधात् । सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तम्, तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन,अर्थाप्रापकस्याविसंवादित्वाभावात्19, निविषयज्ञानवत् । तदपि प्रवर्तकत्वेन व्याप्तम्, अप्रवर्तकस्यार्थाप्राकत्वात्11 तद्वत् । प्रवर्तकत्वमपि स्वविषयोपदर्शकत्वेन व्याप्तम्, स्वविषयमुपदर्शयतः प्रवर्तकव्यवहार
१. तुलना-'तन्न अज्ञानस्य प्रमाणता अन्यत्रोपचारात ।'-लघी०का० ३ । २. प्रमाणत्वान्यथानुपपत्तेरिति पूर्वोक्तस्य हेतोः। ३. सम्यग्ज्ञाने। ___1. 'घटनान्नाज्ञान' म्। 2. 'उपचारतः' मु । 3. 'घटादो' स । 4. “विनिवत्तिविनिश्चयात्' म अ। 5. 'अभिधीयते' म्। 6. 'विपर्यासानध्यसायाः' मु। 7. अवबोधादीनां' म्। 8. सम्यग्ज्ञानत्वस्य विरोधात् अ। 9. 'तदपि प्रवर्तकत्वेन व्याप्तं तदभावे तदसम्भवात्' इत्यतिरिक्तो पाठः मु अबद। असो स-प्रतौ नास्ति । स युक्तः प्रतिभाति । 10. 'अर्थप्रापकस्याविसंवादित्वात्' मु । 11. अर्थाप्रत्यायकत्वात्' मु। 12, 'विश्वविषयो'-म् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212