Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणसंख्या-परीक्षा : ४१
ज्ञानं तु निर्वतितानिर्वतितप्रगुणाप्रगुणवाक्कायमनस्कृतार्थस्य परमनसि स्थितस्य स्फुटरमवबोधकत्वात् षट्प्रकारम्, तथाविधमनःपर्ययज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषबलात्प्रादुर्भूनत्वात् ।
६ ९८. सकलमतीन्द्रियप्रत्यक्षं केवलज्ञानं सकलमोहक्षयात्सकलज्ञानावरणवीर्यान्तरायक्षयाच्च समुद्भूतत्वात्, सकलवैशद्यसद्भावात्, सकलविषयत्वाच्च । तद्वान् कश्चित्पुरुषविशेषो भवत्येव सुनिर्णीतासम्भवद्वाधकप्रमाणत्वात् । यथा शास्त्रार्थज्ञानेन' तद्वानुभयवादिप्रसिद्धः। न चात्रासिद्धं साधनम्, सर्वातीन्द्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमाणैरबाध्यमानस्य सकलदेशकालपुरुषपरिषदपेक्षयाऽपि सिद्धत्वात्, सुखादिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः,अन्यथा कस्यचिदिष्टसिद्धरसम्भवात। इति संक्षेपतः प्रत्यक्षं विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितम् । विस्तरतस्तु तत्वार्थालंकारे परीक्षितमिह दृष्टव्यम् । . [प्रत्यक्षस्वरूपमभिधाय परोक्षस्वरूपं निरूपयति ] . $ ९९. सम्प्रति परोक्षमुच्यते ।
$ १००. परोक्षमविशदज्ञानात्मकम्, परोक्षत्वात् । ग्रन्नाविशदज्ञानात्मकं तन्न परोक्षम्, यथाऽतीन्द्रियप्रत्यक्षम्. परोक्षं च विवादाध्यासितं ज्ञानम्, तस्मादविशदज्ञानात्मकम् । न चास्य परोक्षत्वमसिद्धम, अक्षेभ्यः परावृत्तत्वात् । 'तथोपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षम्' । त० वा० १-११] इति तत्त्वार्थवात्तिककारैरभिधानात् । उपात्तो हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः। ततोऽन्यः पूनर्बहिरंगः सहकारी' प्रत्ययोऽनुपात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते।
१०१. तदपि संक्षेपतो दे॒धा-मतिज्ञानं श्रुतज्ञानं चेति । 'आधे परोक्षम् [त० सू० १-११] इति वचनात् । मतिश्र तावधिमनःपर्ययकेवलानि हि ज्ञानम् । तत्राद्ये मतिश्रु ते सूत्रपाठापेक्षया लक्ष्येते। ते च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपर्ययकेवलानि यथा प्रत्यक्षाणोति । तत्रावग्रहादिधारणापर्यन्तं मतिज्ञानमपि देशतो वैशद्य
1. सर्वासु प्रतिषु 'सकलज्ञानदर्शनावरणवीर्या-' इति पाठो वर्तते । 2. 'तथा शास्त्रज्ञानेन' मु। 3. 'प्रमाणोपपत्तः' अ । 4. 'संक्षेपतो विशदं' मु। 5. 'अविगदज्ञान' ब स । 6. 'ज्ञान' नास्ति ब । 7. 'बहिरंगसह-' अब। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212