Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणसंख्या-परीक्षा : ३९ $ ९२. तत्रेन्द्रियानिन्द्रियानपेक्षमिति वचनात् सांव्यवहारिकस्येन्द्रियप्रत्यक्षस्यानिन्द्रियप्रत्यक्षस्य च देशतो विशदस्य व्यवच्छेदसिद्धेः । अतीतव्यभिचारमिति वचनात् विभंगज्ञानस्यावधिप्रत्यक्षाभासस्य निवृत्तेः । साकारग्रहणमिति प्रतिपादनात् निराकारग्रहणस्य दर्शनस्य प्रत्यक्षत्वव्यावर्त्तनात् । सूक्तं मुख्यं प्रत्यक्षत्रयम् ।
६९३. ननु स्वसंवेदनप्रत्यक्षं चतुर्थं स्यादिति न मन्तव्यम्, तस्य सकलज्ञानसाधारणस्वरूपत्वात् । यथैव हीन्द्रियप्रत्यक्षस्य स्वरूपसंवेदनमिन्द्रियप्रत्यक्षमेव, अन्यथा तस्य स्व-परसंवेदकत्वविरोधात् संवेदनद्वयप्रसंगाच्च । तथाऽनिन्द्रियप्रत्यक्षस्य मानसस्य सुखादिज्ञानस्य स्वरूपसंवेदनमनिन्द्रियप्रत्यक्षमेव तत एव । तद्वदतीन्द्रियप्रत्यक्षत्रयस्य स्वरूपसंवेदनमतीन्द्रियप्रत्यक्षत्रितयमेवेति न ततोऽर्थान्तरं स्वसंवेदनप्रत्यक्षम् । एतेन श्रुतज्ञानस्य स्वरूपसंवेदनमनिन्द्रियप्रत्यक्षमुक्तं प्रतिपत्तव्यम्, तस्यानिन्द्रियनिमित्तत्वात्, विभ्रमज्ञानस्वरूपसंवेदनवत् । तथा च सकलं ज्ञानं स्वरूपसंवेदनापेक्षया प्रमाणं सिद्धम्, भावप्रमेयापेक्षायां प्रमाणाभासनिवात् ।
$९४. किं पुनरिन्द्रियप्रत्यक्षम् । इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजायमानं' मतिज्ञानम् । _ 'तदिन्द्रियानिन्द्रियनिमित्तम्' [ त० सू० १-१४ ] इति वचनात् ।
$ ९५. तच्चतुर्विधम्-अवग्रहावायधारणाविकल्पात् । तत्र विषयविषयि-सन्निपातानन्तरमाद्यग्रहणमवग्रहः, किंस्विदिति निविशेषवस्तुमात्रालोचनदर्शननिमित्तं सविशेषवर्णसंस्थानादिवस्तुविज्ञानमित्यर्थः । तद्गृहीतवस्तुविशेषाकांक्षणमोहा भवितव्यताप्रत्ययरूपा। ईहितविशेषनिश्चयोऽवायः। सावधारणं ज्ञानं कालान्तराविस्मरणकारणं धारणाज्ञानम् । तदेतच्चतुष्टयमपि अक्षव्यापारापेक्षम्, अक्षव्यापाराभावे तस्यानुद्भवनात् । मनोऽपेक्षं च, प्रतिहतमनसः तदनुपपत्तेः । तत
1. 'अनिन्द्रियस्य च देशतो' म । 2. 'स्वपरस्वरूपसंवेदक' म्। 3. 'सुखादिज्ञानस्य' पाठो नास्ति म। 4. 'तद्वदतीन्द्रियप्रत्यक्षत्रितयमेवेति' मु। 5. 'स्वसंवेदनं प्रत्यक्षं' अ। 6. 'निन्हवः' म अ। 7. 'इन्द्रियप्रधान्यादिन्द्रिबल.' मु । 8. किंस्विदिति निविशेषवस्तुमात्रालोचनदर्शननिमित्तं सविशेषवर्णसंस्थानादिवस्तुविज्ञानमित्यर्थः' इति पाठो त्रुटितः मु। 9. '.." रूपात्तदोहित-' मु ब स इ । 10. 'विनिश्चयो' बस। 11. 'तदनुद्भवनात्' मु अ इ। 12. 'तदनुत्पत्तेः' मु अइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212